...
brah.ma
/shlok/yam-yam-lokam-manasa-samvibhati-visuddhasattva/

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां- स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ १० ॥ ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥ 10

Change Bhasha

yam yam lokam manasā samvibhāti viśuddhasattvaḥ kāmayate yāmśca kāmān. tam tam lokam jayate tāmśca kāmām- stasmādātmajñam hyarcayet bhūtikāmah iti muṇḍakopaniṣadi tṛtīyamuṇḍake prathamaḥ khaṇḍaḥ...

0
0

Whatever world a man of pure understanding envisages in his mind and whatever desires he cherishes, that world he conquers and those desires he obtains, Therefore let everyone who wants prosperity worship the man who knows the Self.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः