...
brah.ma
/shlok/yastu-vijnanavanbhavati/

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥

Change Bhasha

yastu vijñānavānbhavati yuktena manasā sadā I tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ II 6 II

0
0

But if the buddhi, being related to a mind that is always restrained, possesses discrimination, then the senses come under control, like the good horses of a charioteer. 

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः