brah.ma Logoपरिवर्तनं भव

Loading...

brah.ma
/shlok/yastvavijnanavanbhavatyayuktena/

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥

Change Bhasha

yastvavijñānavānbhavatyayuktena manasā sadā I tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ II 5 II

0
0

If the buddhi, being related to a mind that is always distracted, loses its discriminations, then the senses become uncontrolled, like the vicious horses of a charioteer. 

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः