यथा नद्यः स्यन्दमानाः समुद्रेऽ स्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥
Change Bhasha
yathā nadyaḥ syandamānāḥ samudre' stam gacchanti nāmarūpe vihāya. tathā vidvān nāmarūpādvimuktaḥ parātparam puruşamupaiti divyam
0
As flowing rivers disappear in the sea, losing their names and forms, so a wise man, freed from name and form, attains the Purusha, who is greater than the Great.
English Translation
…
श्लोक या मंत्र खोजें
अपना श्लोक/मंत्र खोजने के लिए कुछ भी टाइप करें
...