...
brah.ma
/shlok/yathodakam-suddhe-suddhamasiktam-tadrgeva-bhavati/

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥

Change Bhasha

yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati . evaṃ munervijānata ātmā bhavati gautama .. 15.. iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ..

0
0

As pure water poured into pure water becomes one with it, so also, O Gautama, does the Self of the sage who knows. 

- Sri Shankaracharya

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः