...
brah.ma
/shlok/yo-va-etameva-vedapahatya/

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥ ॥ इति केनोपनिषदि चतुर्थः खण्डः ॥

Change Bhasha

yo vā etāmevaṃ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati .. 9.. .. iti kenopaniṣadi caturthaḥ khaṇḍaḥ ..

0
0

One who realizes It (knowledge of Brahman) thus, destroys sin and is well established in Brahman, the infinite, the blissful and the highest.

English Translation

Buy Latest Products

Built in Kashi for the World

ॐ सर्वे भवन्तु सुखिनः