3 Shlok on Antariksha
ॐ
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च। इत्यापः पञधा देहे भवन्ति प्राणिना सदा।।
Śleṣmā Pittamatha Svedo Vasā Śoṇitameva Cha. Ityāpaḥ Pañadhā Dehe Bhavanti Prāṇinā Sadā.
shlok translations →
ॐ
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।।
Yathā'kāśasthito Nityaṁ Vāyuḥ Sarvatrago Mahān. Tathā Sarvāṇi Bhūtāni Matsthānītyupadhāraya.
shlok translations →
ॐ
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः। पृथिवी चात्र सङ्कातः शरीरं पाञ्चभौतिकम्।।
Cheṣṭā Vāyuḥ Khamākāśamūṣmāgniḥ Salilaṁ Dravaḥ. Pr̥thivī Chātra Saṅkātaḥ Śarīraṁ Pāñchabhautikaṁ.
shlok translations →