2 Shlok on Pratigya
ॐ
न ही लक्ष्मी कुलक्रमज्जता, न ही भूषणों उल्लेखितोपि वा । खड्गेन आक्रम्य भुंजीतः , वीर भोग्या वसुंधरा ।।
na hī lakṣmī kulakramajjatā, na hī bhūṣaṇoṃ ullekhitopi vā | khaḍgena ākramya bhuṃjītaḥ , vīra bhogyā vasuṃdharā ||
shlok translations →
ॐ
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत्। एवं परुषकारेण विना दैवं न सिद्ध्यति।।
yathā hyekena cakreṇa na rathasya gatirbhavet| evaṃ paruṣakāreṇa vinā daivaṃ na siddhyati||
shlok translations →