4 Shlok on Samaaj
ॐ
मनसा सततं स्मरणीयम्, वचसा सततं वदनीयम्। लोकहितं मम करणीयम्, लोकहितं मम करणीयम् II
manasā satataṃ smaraṇīyam, vacasā satataṃ vadanīyam। lokahitaṃ mama karaṇīyam, lokahitaṃ mama karaṇīyam II
ॐ
स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥
svastiprajābhyaḥ paripālayantāṃ nyāyena mārgeṇa mahīṃ mahīśāḥ। gobrāhmaṇebhyaḥ śubhamastu nityaṃ lokāḥ samastāḥ sukhino bhavantu॥
ॐ
अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः । आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ॥
anālokya vyayaṃ kartā anāthaḥ kalahapriyaḥ | āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati ||
ॐ
अधमा धनमिच्छन्ति धनमानौ च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
adhamā dhanamicchanti dhanamānau ca madhyamāḥ | uttamā mānamicchanti māno hi mahatāṃ dhanam ||