6 Shlok on Parishram
ॐ
तपसो हि परं नास्ति तपसा विन्दते महत् । नासाध्यं तपसः किंचिदिति बुध्यस्व भारत ॥ १६ ॥
tapasā tu tvamātmānaṃ bhrātṛbhiḥ saha yojaya | tapaso hi paraṃ nāsti tapasā vindate mahat || 18 ||
shlok translations →
ॐ
प्राणायामं प्रत्याहारं नित्यानित्य विवेक विचारम् | जाप्यसमेत समाधि विधानं कुर्व वधानं महद्-अवधानम् ‖ 31 ‖
prāṇāyāmaṃ pratyāhāraṃ nityānitya viveka vichāram | jāpyasameta samādhi vidhānaṃ kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖
shlok translations →
ॐ
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः। उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च॥
utthānenāmṛtaṃ labdhamutthānenāsurā hatāḥ। utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca॥
shlok translations →
ॐ
सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः॥
siṃhavatsarvavegena patantyarthe kilārthinaḥ॥
shlok translations →
ॐ
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः।
aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ।
shlok translations →
ॐ
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रवि-शन्ति मुखे मृगाः।।
Udyamena hi sidhyanti kaaryaani na manorathaih. Nahi suptasya simhasya pravishanti mukhe mrugaah .
shlok translations →