5 Shlok on Pran
ॐ
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥
ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ . tadeva śukraṃ tadbrahma tadevāmṛtamucyate . tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 8..
shlok translations →
ॐ
त्यजेत एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत | ग्रामं जनपदस्यार्थे आत्मार्थे पृथ्वीं त्यजेत ||
tyajeta ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajeta | grāmaṃ janapadasyārthe ātmārthe pṛthvīṃ tyajeta ||
shlok translations →
ॐ
न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥
na prāṇena nāpānena martyo jīvati kaścana . itareṇa tu jīvanti yasminnetāvupāśritau .. 5..
shlok translations →
ॐ
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥
ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati . madhye vāmanamāsīnaṃ viśve devā upāsate II
shlok translations →
ॐ
वासांसि जीर्णानि यथा विहाय।नवानि गृह्णाति नरोऽपराणि।। तथा शरीरिणि विहाय जीर्णा न्यन्यानि संयाति नवानि देहि।।
Vaasaamsi jeernaani yathaa vihaaya Navaani grihnaati naro paraani, Tathaa shareeraani vihaaya jeerna Nyanyaani samyaati navaani dehee.
shlok translations →