7 Shlok on Vardaan
ॐ
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः । सुखँ रात्रीः शयिता वीतमन्युः त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥
yatha purastad bhavita pratita auddalakirarunirmatprasrstah . sukham ratrih sayita vitamanyuh tvam dadrsivanmrtyumukhat pramuktam .. 11..
shlok translations →
ॐ
तिस्रो रात्रीर्यदवात्सीर्गृहे मे- ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥
tisro ratriryadavatsirgrhe me- nasnan brahmannatithirnamasyah namastestu brahman svasti mestu tasmatprati trinvaranvrnisva
shlok translations →
ॐ
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥
etattulyam yadi manyase varam vrnisva vittam cirajivikam ca I mahabhumau naciketastvamedhi kamanam tva kamabhajam karomi II
shlok translations →
ॐ
शतायुषः पुत्रपौत्रान्वृणीष्वा बहून्पशून् हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥
satayusah putrapautranvrnisva bahunpasun hastihiranyamasvan I bhumermahadayatanam vrnisva svayam ca jiva sarado yavadicchasi II
shlok translations →
ॐ
येयं प्रेते विचिकित्सा मनुष्ये- ऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥
yeyam prete vicikitsa manusye stityeke nayamastiti caike I etadvidyamanusistastvaya ham varanamesa varastrtiyah II
shlok translations →
ॐ
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥
esa tegnirnaciketah svargyo yamavrnitha dvitīyena varena I etamagnim tavaiva pravaksyanti janasah trtiyam varam naciketo vrnisva II
shlok translations →
ॐ
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥
tamabravit priyamano mahatma
varam tavehadya dadami bhuyah
tavaiva namna bhavita yamagnih
srnkam cemamanekarupam grhana II
shlok translations →