30 Shlok on Praani

अप्प दीपो भव:

appa dīpo bhava:

shlok translations →

मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥

manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati । api nirvāṇamāyāti nānalo yāti śītatām ॥

shlok translations →

जीवेषु करुणा चापि मैत्री तेषु विधीयताम् ।

jīveṣu karuṇā cāpi maitrī teṣu vidhīyatām ।

shlok translations →

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥

ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ . tadeva śukraṃ tadbrahma tadevāmṛtamucyate . tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 8..

shlok translations →

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥

yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7...

shlok translations →

न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥

na prāṇena nāpānena martyo jīvati kaścana . itareṇa tu jīvanti yasminnetāvupāśritau .. 5..

shlok translations →

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥

taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam | adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti || 12||

shlok translations →

श्रेयश्च प्रेयश्च मनुष्यमेतः तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥

śreyaśca preyaśca manuṣyametaḥ tau samparītya vivinakti dhīraḥ | śreyo hi dhīro’bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte || 2||

shlok translations →

वासांसि जीर्णानि यथा विहाय।नवानि गृह्णाति नरोऽपराणि।। तथा शरीरिणि विहाय जीर्णा न्यन्यानि संयाति नवानि देहि।।

Vaasaamsi jeernaani yathaa vihaaya Navaani grihnaati naro paraani, Tathaa shareeraani vihaaya jeerna Nyanyaani samyaati navaani dehee.

shlok translations →

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।2.44।।

bhogaiśwvarya-prasaktānāṁ tayāpahṛita-chetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate

shlok translations →

अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥

aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ | mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā ||

shlok translations →

कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥

kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau । kaścāhaṃ kā ca me śaktiriti cintyaṃ muhurmuhuḥ ॥

shlok translations →

अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः।।3.36।।

arjuna uvācha atha kena prayukto ’yaṁ pāpaṁ charati pūruṣhaḥ anichchhann api vārṣhṇeya balād iva niyojitaḥ

shlok translations →

इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः । समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥

indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ | samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate ||

shlok translations →

अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥2ll

Adhītyēdaṁ yathāśāstraṁ narō jānāti sattamaḥ. Dharmōpadēśavikhyātaṁ kāryākāryaṁ śubhāśubham.

shlok translations →

आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः श्रणोति श्रुत्वाप्येनं वेद न चैवं कश्चित्।।

Aashcharyavat pashyati kashchid enam Aashcharyavad vadati tathaiva chaanyah; Aashcharyavacchainam anyah shrinoti Shrutwaapyenam veda chaiva kashchit.

shlok translations →

अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥

abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate | guṇena jñāyate tvāryaḥ kopo netreṇa gamyate ||

shlok translations →

अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् । आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥

anulomena balinaṃ pratilomena durjanam | ātmatulyabalaṃ śatruṃ vinayena balena vā ||

shlok translations →

दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥

durjanasya ca sarpasya varaṃ sarpo na durjanaḥ | sarpo daṃśati kāle tu durjanastu pade pade ||

shlok translations →

किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥

kiṃ kulena viśālena vidyāhīnena dehinām | duṣkulaṃ cāpi viduṣo devairapi sa pūjyate ||

shlok translations →

तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके । वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥

takṣakasya viṣaṃ dante makṣikāyāstu mastake | vṛścikasya viṣaṃ pucche sarvāṅge durjane viṣam ||

shlok translations →

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥

anāgatavidhātā ca pratyutpannamatistathā | dvāvetau sukhamedhete yadbhaviṣyo vinaśyati ||

shlok translations →

दशपुत्रसमा कन्या दशपुत्रान्प्रवर्धयन्। यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥

daśaputrasamā kanyā daśaputrānpravardhayan| yatphalaṃ labhate martyastallabhyaṃ kanyayaikayā||

shlok translations →

अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥

agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam | pratimā svalpabuddhīnāṃ sarvatra samadarśinaḥ ||

shlok translations →

यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा॥

yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ| tathā caturbhiḥ puruṣaḥ parīkṣyate tyāgena śīlena guṇena karmaṇā||

shlok translations →

मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा। क्रोधश्च दृढवादश्च परवाक्येष्वनादरः।।

mūrkhasya pañca cihnāni garvo durvacanaṃ tathā| krodhaśca dṛḍhavādaśca paravākyeṣvanādaraḥ||

shlok translations →

को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥

ko hi bhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām | ko videśaḥ suvidyānāṃ kaḥ paraḥ priyavādinām ||

shlok translations →

येषां न विद्या न तपो न दानं ज्ञानं न शीलां न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥

yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlāṃ na guṇo na dharmaḥ | te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāścaranti ||

shlok translations →

नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेंद्रता॥

nābhiṣeko na saṃskāra: siṃhasya kriyate mṛgaiḥ | vikramārjitarājyasya svayameva mṛgeṃdratā||

shlok translations →

दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता इत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः ॥

dākṣiṇyaṃ svajane dayā parajane śāṭhyaṃ sadā durjane prītiḥ sādhujane smayaḥ khalajane vidvajjane cārjavam |

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection