30 Shlok on Praani
ॐ
अप्प दीपो भव:
appa dīpo bhava:
ॐ
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥
manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati । api nirvāṇamāyāti nānalo yāti śītatām ॥
ॐ
जीवेषु करुणा चापि मैत्री तेषु विधीयताम् ।
jīveṣu karuṇā cāpi maitrī teṣu vidhīyatām ।
ॐ
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥
ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ . tadeva śukraṃ tadbrahma tadevāmṛtamucyate . tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat .. 8..
ॐ
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥
yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7...
ॐ
न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥
na prāṇena nāpānena martyo jīvati kaścana . itareṇa tu jīvanti yasminnetāvupāśritau .. 5..
ॐ
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥
taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam | adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti || 12||
ॐ
श्रेयश्च प्रेयश्च मनुष्यमेतः तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥
śreyaśca preyaśca manuṣyametaḥ tau samparītya vivinakti dhīraḥ | śreyo hi dhīro’bhi preyaso vṛṇīte preyo mando yogakṣemādvṛṇīte || 2||
ॐ
वासांसि जीर्णानि यथा विहाय।नवानि गृह्णाति नरोऽपराणि।। तथा शरीरिणि विहाय जीर्णा न्यन्यानि संयाति नवानि देहि।।
Vaasaamsi jeernaani yathaa vihaaya Navaani grihnaati naro paraani, Tathaa shareeraani vihaaya jeerna Nyanyaani samyaati navaani dehee.
ॐ
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।2.44।।
bhogaiśwvarya-prasaktānāṁ tayāpahṛita-chetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate
ॐ
अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥
aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ | mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā ||
ॐ
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥
kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau । kaścāhaṃ kā ca me śaktiriti cintyaṃ muhurmuhuḥ ॥
ॐ
अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः।।3.36।।
arjuna uvācha atha kena prayukto ’yaṁ pāpaṁ charati pūruṣhaḥ anichchhann api vārṣhṇeya balād iva niyojitaḥ
ॐ
इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः । समदुःखसुखः शान्तः तत्त्वज्ञः साधुरुच्यते ॥
indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ | samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate ||
ॐ
अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभम् ॥2ll
Adhītyēdaṁ yathāśāstraṁ narō jānāti sattamaḥ. Dharmōpadēśavikhyātaṁ kāryākāryaṁ śubhāśubham.
ॐ
आश्चर्यवत्पश्यति कश्चिदेन माश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः श्रणोति श्रुत्वाप्येनं वेद न चैवं कश्चित्।।
Aashcharyavat pashyati kashchid enam Aashcharyavad vadati tathaiva chaanyah; Aashcharyavacchainam anyah shrinoti Shrutwaapyenam veda chaiva kashchit.
ॐ
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥
abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate | guṇena jñāyate tvāryaḥ kopo netreṇa gamyate ||
ॐ
अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम् । आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ॥
anulomena balinaṃ pratilomena durjanam | ātmatulyabalaṃ śatruṃ vinayena balena vā ||
ॐ
दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः । सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥
durjanasya ca sarpasya varaṃ sarpo na durjanaḥ | sarpo daṃśati kāle tu durjanastu pade pade ||
ॐ
किं कुलेन विशालेन विद्याहीनेन देहिनाम् । दुष्कुलं चापि विदुषो देवैरपि स पूज्यते ॥
kiṃ kulena viśālena vidyāhīnena dehinām | duṣkulaṃ cāpi viduṣo devairapi sa pūjyate ||
ॐ
तक्षकस्य विषं दन्ते मक्षिकायास्तु मस्तके । वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ॥
takṣakasya viṣaṃ dante makṣikāyāstu mastake | vṛścikasya viṣaṃ pucche sarvāṅge durjane viṣam ||
ॐ
अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥
anāgatavidhātā ca pratyutpannamatistathā | dvāvetau sukhamedhete yadbhaviṣyo vinaśyati ||
ॐ
दशपुत्रसमा कन्या दशपुत्रान्प्रवर्धयन्। यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया॥
daśaputrasamā kanyā daśaputrānpravardhayan| yatphalaṃ labhate martyastallabhyaṃ kanyayaikayā||
ॐ
अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥
agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam | pratimā svalpabuddhīnāṃ sarvatra samadarśinaḥ ||
ॐ
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा॥
yathā caturbhiḥ kanakaṃ parīkṣyate nigharṣaṇacchedanatāpatāḍanaiḥ| tathā caturbhiḥ puruṣaḥ parīkṣyate tyāgena śīlena guṇena karmaṇā||
ॐ
मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा। क्रोधश्च दृढवादश्च परवाक्येष्वनादरः।।
mūrkhasya pañca cihnāni garvo durvacanaṃ tathā| krodhaśca dṛḍhavādaśca paravākyeṣvanādaraḥ||
ॐ
को हि भारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥
ko hi bhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām | ko videśaḥ suvidyānāṃ kaḥ paraḥ priyavādinām ||
ॐ
येषां न विद्या न तपो न दानं ज्ञानं न शीलां न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥
yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlāṃ na guṇo na dharmaḥ | te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāścaranti ||
ॐ
नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मृगेंद्रता॥
nābhiṣeko na saṃskāra: siṃhasya kriyate mṛgaiḥ | vikramārjitarājyasya svayameva mṛgeṃdratā||
ॐ
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने स्मयः खलजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता इत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः ॥
dākṣiṇyaṃ svajane dayā parajane śāṭhyaṃ sadā durjane prītiḥ sādhujane smayaḥ khalajane vidvajjane cārjavam |