21 Shlok on Manyata

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५॥

eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan . taṃ nayantyetāḥ sūryasya raśmayo yatra devānāṃ patireko’dhivāsaḥ .. 5..

shlok translations →

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्। एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः॥

sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham। etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ॥

shlok translations →

युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः । साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ।।२०।।

yugānte pracalenmeruḥ kalpānte sapta sāgarāḥ । sādhavaḥ pratipannārthānna calanti kadācana ।।20।।

shlok translations →

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते।।3.27।।

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ। ahaṅkāravimūḍhātmā kartā'hamiti manyate।।3.27।।

shlok translations →

न दानैः शुध्यते नारी नोपवासशतैरपि । न तीर्थसेवया तद्वद्भर्तुः पदोदकैर्यथा ॥

na dānaiḥ śudhyate nārī nopavāsaśatairapi | na tīrthasevayā tadvadbhartuḥ padodakairyathā ||

shlok translations →

न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥

na jayate mriyate va vipascin nayam kutascinna babhuva kascit I ajo nityah sāsvatoyam purano na hanyate hanyamane sarire II

shlok translations →

महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥

mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ I puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ II 11 II

shlok translations →

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ I manasastu parā buddhirbuddherātmā mahānparaḥ II 10 II

shlok translations →

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ I sa tu tatpadamāpnoti yasmādbhūyo na jāyate II 8 II

shlok translations →

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥

yastvavijñānavānbhavatyamanaskaḥ sadā’śuciḥ I na sa tatpadamāpnoti saṃsāraṃ cādhigacchati II 7 II

shlok translations →

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥

yastu vijñānavānbhavati yuktena manasā sadā I tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ II 6 II

shlok translations →

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥

yastvavijñānavānbhavatyayuktena manasā sadā I tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ II 5 II

shlok translations →

इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥

indriyāṇi hayānāhurviṣayām̐ steṣu gocarān I ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ II 4 II

shlok translations →

भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः । भ्रमन्सम्पूज्यते योगी स्त्री भ्रमन्ती विनश्यति ॥

bhramansampūjyate rājā bhramansampūjyate dvijaḥ | bhramansampūjyate yogī strī bhramantī vinaśyati ||

shlok translations →

देवि प्रपन्नार्ति हरे प्रसीद प्रसीद मातर्जगतो अखिलस्य। प्रसीद विश्वेश्वरी पाहि विश्वं त्वमिश्वरी देवि चराचरस्य।।

devi prapannārti hare prasīda prasīda mātarjagato akhilasya| prasīda viśveśvarī pāhi viśvaṃ tvamiśvarī devi carācarasya||

shlok translations →

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति। भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्।।

dadāti pratigṛhṇāti guhyamākhyāti pṛcchati| bhuṅkte bhojayate caiva ṣaḍvidhaṃ prītilakṣaṇam||

shlok translations →

सेवितव्यो महावृक्ष: फ़लच्छाया समन्वित:। यदि देवाद फलं नास्ति,छाया केन निवार्यते।।

sevitavyo mahāvṛkṣa: pha़lacchāyā samanvita:| yadi devāda phalaṃ nāsti,chāyā kena nivāryate||

shlok translations →

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा। शान्ति: पत्नी क्षमा पुत्र: षडेते मम बान्धवा:॥

satya mata pita gyaanam dharmo bhrata daya sakha. shantih patni lshama putrah shedete mam baandhawaah.

shlok translations →

पिता धर्मः पिता स्वर्गः पिता हि परमं तपः। पितरि प्रीतिमापन्ने प्रीयन्ते सर्वदेवताः॥

Pita swarga,Pita dharm ,Pita hi Param Tapo। Pitori pritima pannay, Priyantay sarva devata॥

shlok translations →

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

Om Purnamadah Purnamidam Purnat Purnamudachyate। Purnasya Purnamadaya Purnamevavashisyate॥ Om Shanti Shamti Shanti॥

shlok translations →

अलसस्य कुतो विद्या ,अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् ,अमित्रस्य कुतः सुखम् ॥

alasasy kuto vidyaa , avidyasy kuto dhanam । adhanasy kuto mitram , amitrasy kutah sukham ॥

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection