49 Shlok on Dharm

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: || 5||

uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ

shlok translations →

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।3.21।।

yadyadācarati śreṣṭhastattadevetaro janaḥ। sa yatpramāṇaṃ kurute lokastadanuvartate।।3.21।।

shlok translations →

चरन् वै मधु विन्दति चरन् स्वदुम् उदुम्बरम् सुर्यस्य पस्य स्ह्रेमनम् यो न तन्द्रयते चरन् चरैवेति चरैवेति

caran vai madhu vindati caran svadum udumbaram suryasya pasya shremanam yo na tandrayate caran caraiveti caraiveti

shlok translations →

दुष्टस्य दण्डः स्वजनस्य पूजा न्यायेन कोशस्य हि वर्धनं च । अपक्षपातः निजराष्ट्ररक्षा पञ्चैव धर्माः कथिताः नृपाणाम् ।।

duṣṭasya daṇḍaḥ svajanasya pūjā nyāyena kośasya hi vardhanaṃ ca । apakṣapātaḥ nijarāṣṭrarakṣā pañcaiva dharmāḥ kathitāḥ nṛpāṇām ।।

shlok translations →

भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता | सकृदपि येन मुरारी समर्चा क्रियते तस्य यमेन न चर्चा ‖ 21 ‖

bhagavadgītā kiñchidadhītā gaṅgā jalalava kaṇikā pītā | sakṛdapi yena murārī samarchā kriyate tasya yamena na charchā ‖ 21 ‖

shlok translations →

धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने। देहश्चितायां परलोकमार्गे कर्मोनुगो गच्छति जीव एकः॥

dhanāni bhūmau paśavaśca goṣṭhe bhāryā gṛhadvāri janaḥ śmaśāne। dehaścitāyāṃ paralokamārge karmonugo gacchati jīva ekaḥ॥

shlok translations →

आ नो भद्राः क्रतवो यन्तु विश्वतः ।

ā no bhadrāḥ kratavo yantu viśvataḥ ।

shlok translations →

स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥

svastiprajābhyaḥ paripālayantāṃ nyāyena mārgeṇa mahīṃ mahīśāḥ। gobrāhmaṇebhyaḥ śubhamastu nityaṃ lokāḥ samastāḥ sukhino bhavantu॥

shlok translations →

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।1.41।।

adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ। strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ।।1.41।।

shlok translations →

य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते । तदानन्त्याय कल्पत इति ॥ १७॥ इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥

ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi . prayataḥ śrāddhakāle vā tadānantyāya kalpate . tadānantyāya kalpata iti .. 17.. iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ..

shlok translations →

अन्यत्र धर्मादन्यत्राधर्मा- दन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥

anyatra dharmadanyatradharma- danyatrasmatkrtakrtat I anyatra bhutacca bhavyacca yattatpasyasi tadvada II

shlok translations →

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥

agniryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva . ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca .. 9..

shlok translations →

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयँ हि लब्ध्वा विवृतँ सद्म नचिकेतसं मन्ये ॥

etacchrutva samparigrhya martyah pravrhya dharmyamanumetamapya I sa modate modaniyam hi labdhva vivrtam sadma naciketasam manye II

shlok translations →

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् । स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥

kāmasyāptiṃ jagataḥ pratiṣṭhāṃ kratorānantyamabhayasya pāram | stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo’tyasrākṣīḥ ||11||

shlok translations →

यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः । सुखँ रात्रीः शयिता वीतमन्युः त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥

yatha purastad bhavita pratita auddalakirarunirmatprasrstah . sukham ratrih sayita vitamanyuh tvam dadrsivanmrtyumukhat pramuktam .. 11..

shlok translations →

शान्तसंकल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो । त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥

santasamkalpah sumana yatha syad vitamanyurgautamo mabhi mrtyo . tvatprasrstam mabhivadetpratita etat trayanam prathamam varam vrne .. 10..

shlok translations →

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् । तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥

vaisvanarah pravisatyatithirbrahmano grhan tasyaitam santim kurvanti hara vaivasvatodakam

shlok translations →

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥

anupasya yatha purve pratipasya tatha pare . sasyamiva martyah pacyate sasyamivajayate punah

shlok translations →

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥

devairatrapi vicikitsitam pura na hi suvijneyamanuresa dharmah I anyam varam naciketo vrnisva ma moparotsirati ma sṛjainam II

shlok translations →

धनधान्यप्रयोगेषु विद्यासङ्ग्रहणे तथा । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥

dhanadhānyaprayogeṣu vidyāsaṅgrahaṇe tathā | āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet ||

shlok translations →

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे। अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति॥६॥

Sa vai puṁsāṁ paro dharmo yato bhaktiradhokṣaje| Ahaitukyapratihatā yayātmā suprasīdati||6||

shlok translations →

प्रयाण काले मनसाचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्‌- स तं परं पुरुषमुपैति दिव्यम्‌।

Prayaanakaale manasaachalenaBhaktyaa yukto yogabalena chaiva; Bhruvormadhye praanamaaveshya samyakSa tam param purusham upaiti divyam.

shlok translations →

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते। नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥९॥

Dharmasya hyāpavargyasya nārtho'rthāyopakalpate| Nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ||9||

shlok translations →

नाग्निहोत्रं विना वेदा न च दानं विना क्रिया । न भावेन विना सिद्धिस्तस्माद्भावो हि कारणम् ॥

nāgnihotraṃ vinā vedā na ca dānaṃ vinā kriyā | na bhāvena vinā siddhistasmādbhāvo hi kāraṇam ||

shlok translations →

का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे । इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥

kā cintā mama jīvane yadi harirviśvambharo gīyate no cedarbhakajīvanāya jananīstanyaṃ kathaṃ nirmame | ityālocya muhurmuhuryadupate lakṣmīpate kevalaṃ tvatpādāmbujasevanena satataṃ kālo mayā nīyate ||

shlok translations →

स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः ॥17ll

Strīṇāṁ dviguṇa āhārō lajjā cāpi caturguṇā. Sāhasaṁ ṣaḍguṇaṁ caiva kāmaścāṣṭaguṇaḥ smr̥taḥ.

shlok translations →

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्‌। तं तमेवैति कौन्तेय सदा तद्भावभावितः॥

Yam yam vaapi smaran bhaavam tyajatyante kalevaram; Tam tamevaiti kaunteya sadaa tadbhaavabhaavitah.

shlok translations →

विप्रो वृक्षस्तस्य मूलं च सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥

vipro vṛkṣastasya mūlaṃ ca sandhyā vedaḥ śākhā dharmakarmāṇi patram | tasmānmūlaṃ yatnato rakṣaṇīyaṃ chinne mūle naiva śākhā na patram ||

shlok translations →

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥

sādhūnāṃ darśanaṃ puṇyaṃ tīrthabhūtā hi sādhavaḥ | kālena phalate tīrthaṃ sadyaḥ sādhusamāgamaḥ ||

shlok translations →

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः | नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ||

ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ | nāstyudyamasamo bandhuḥ kṛtvā yaṃ nāvasīdati ||

shlok translations →

दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते । यदन्नं भक्षयते नित्यं जायते तादृशी प्रजा ॥

dīpo bhakṣayate dhvāntaṃ kajjalaṃ ca prasūyate | yadannaṃ bhakṣayate nityaṃ jāyate tādṛśī prajā ||

shlok translations →

पिण्डजप्रवरारुढा चण्डकोपास्त्रकैर्युता। प्रसादं तनुते मह्यां चन्द्रघण्टेति विश्रुता॥

piṇḍajapravarāruḍhā caṇḍakopāstrakairyutā| prasādaṃ tanute mahyāṃ candraghaṇṭeti viśrutā||

shlok translations →

नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥

namo devyai mahādevyai śivāyai satataṃ namaḥ| namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām||

shlok translations →

धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत संजय॥

dhṛitarashtra uvacha dharma-kṣhetre kuru-kṣhetre samaveta yuyutsavaḥ mamakaḥ paṇḍavashchaiva kimakurvata sanjaya ||

shlok translations →

बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥16ll

Balaṁ vidyā ca viprāṇāṁ rājñāṁ sain'yaṁ balaṁ tathā. Balaṁ vittaṁ ca vaiśyānāṁ śūdrāṇāṁ pāricaryakam.

shlok translations →

ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥

te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāścaranti ||

shlok translations →

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम्‌ ॥

cāturvarṇyaṅ mayā sṛṣṭaṅ guṇakarmavibhāgaśaḥ. tasya kartāramapi māṅ viddhyakartāramavyayam৷৷4.13৷৷

shlok translations →

कामक्रोधौ तथा लोभं स्वादुश‍ृङ्गारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत् ॥

kāmakrodhau tathā lobhaṃ svāduśa‍ṛṅgārakautuke | atinidrātiseve ca vidyārthī hyaṣṭa varjayet ||

shlok translations →

सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥

satyena dhāryate pṛthvī satyena tapate raviḥ | satyena vāti vāyuśca sarvaṃ satye pratiṣṭhitam ||

shlok translations →

कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या । पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट्प्रदहन्ति कायम् ॥

kugrāmavāsaḥ kulahīnasevā kubhojanaṃ krodhamukhī ca bhāryā | putraśca mūrkho vidhavā ca kanyā vināgninā ṣaṭpradahanti kāyam ||

shlok translations →

पिताहमस्य जगतो माता धाता पितामह: | वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च || 17||

pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṁ pavitram oṁkāra ṛik sāma yajur eva cha।।17।।

shlok translations →

अथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।

Atha chettwam imam dharmyam samgraamam na karishyasi; Tatah swadharmam keertim cha hitwaa paapam avaapsyasi.

shlok translations →

ये यथा माँ प्रपद्यन्ते तांस्तथैव भजाम्यहम्‌ । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥

yē yathā māṅ prapadyantē tāṅstathaiva bhajāmyaham. mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ৷৷4.11৷৷

shlok translations →

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे॥२१॥

Bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ| Kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare||21||

shlok translations →

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥ ४ ॥

atra śhūrā maheṣhvāsā bhīmārjuna-samā yudhi yuyudhāno virāṭaśhcha drupadaśhcha mahā-rathaḥ || 4 ||

shlok translations →

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्‌

yadā yadā hi dharmasya glānirbhavati bhārata. abhyutthānamadharmasya tadā৷৷tmānaṅ sṛjāmyaham৷৷4.7৷৷

shlok translations →

प्रदोषे दीपक : चन्द्र:,प्रभाते दीपक:रवि:। त्रैलोक्ये दीपक:धर्म:,सुपुत्र: कुलदीपक:।।

pradoṣe dīpaka : candra:,prabhāte dīpaka:ravi:| trailokye dīpaka:dharma:,suputra: kuladīpaka:||

shlok translations →

सुखस्य मूलं धर्म:। धर्मस्य मूलं अर्थ:। अर्थस्य मूलं राज्स्य। राज्स्य मूलं इन्द्रियजय:।

sukhasya mūlaṃ dharma:| dharmasya mūlaṃ artha:| arthasya mūlaṃ rājsya| rājsya mūlaṃ indriyajaya:|

shlok translations →

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ⁠। तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ⁠।⁠।⁠

dharm ev hato hanti dharmo rakshati rakshitah । tasmaaddharmo na hantavyo ma no dharmo hatovadheet ।।

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection