29 Shlok on atman
ॐ
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५॥ ॥ इति केनोपनिषदि द्वितीयः खण्डः ॥
iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ . bhūteṣu bhūteṣu vicitya dhīrāḥ pretyāsmāllokādamṛtā bhavanti .. 5.. .. iti kenopaniṣadi dvitīyaḥ khaṇḍaḥ ..
ॐ
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥
hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam . yathā ca maraṇaṃ prāpya ātmā bhavati gautama .. 6..
ॐ
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥
yataścodeti sūryo’staṃ yatra ca gacchati . taṃ devāḥ sarve’rpitāstadu nātyeti kaścana . etadvai tat ..
ॐ
इमं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥
ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt . īśānaṃ bhūtabhavyasya na tato vijugupsate . etadvai tat ..
ॐ
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥
svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati . mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati
ॐ
येन रूपं रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥
yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāgͫśca maithunān . etenaiva vijānāti kimatra pariśiṣyate . etadvai tat ..
ॐ
पराचः कामाननुयन्ति बाला- स्ते मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥
parācaḥ kāmānanuyanti bālā- ste mṛtyoryanti vitatasya pāśam . atha dhīrā amṛtatvaṃ viditvā dhruvamadhruveṣviha na prārthayante ..
ॐ
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५॥
aśabdam asparśam arūpamavyayaṃ tathā’rasaṃ nityamagandhavacca yat . anādyanantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tanmṛtyumukhāt pramucyate ..
ॐ
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥
indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat . pṛthagutpadyamānānāṃ matvā dhīro na śocati ll 6ll
ॐ
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥
yasya brahma ca ksatram ca ubhe bhavata odanah I mrtyuryasyopasecanam ka ittha veda yatra sah II iti kathakopanisadi prathamadhyaye dvitiya valli II
ॐ
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥
navirato duscaritannasanto nasamahitah I nasantamanaso vapi prajnanenainamapnuyat II
ॐ
अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥
asariram sariresvanavasthesvavasthitam I mahantam vibhumatmanam matva dhiro na socati II
ॐ
आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥
asino duram vrajati sayano yati sarvatah II kastam madamadam devam madanyo jnatumarhati II
ॐ
अणोरणीयान्महतो महीया- नात्माऽस्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥
anoraniyanmahato mahiya natmasya jantornihito guhayam I tamakratuh pasyati vitasoko dhatuprasadanmahimanamatmanah
ॐ
हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥
hanta cenmanyate hantum hatascenmanyate hatam I ubhau tau na vijānīto nayam hanti na hanyate
ॐ
न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
na jayate mriyate va vipascin nayam kutascinna babhuva kascit I ajo nityah sāsvatoyam purano na hanyate hanyamane sarire II
ॐ
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥
vāyuryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva . ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca ll10 ll
ॐ
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥
naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā . astīti bruvato’nyatra kathaṃ tadupalabhyate .
ॐ
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ५॥
yathā”darśe tathā”tmani yathā svapne tathā pitṛloke . yathā’psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke
ॐ
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥
taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam | adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti || 12||
ॐ
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥ इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥
yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati . evaṃ munervijānata ātmā bhavati gautama .. 15.. iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ..
ॐ
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥
na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ | ananyaprokte gatiratra nāsti aṇīyān hyatarkyamaṇupramāṇāt || 8||
ॐ
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥
śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto’pi bahavo yaṃ na vidyuḥ | āścaryo vaktā kuśalo’sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ||7||
ॐ
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥
uttiṣṭhata jāgrata prāpya varānnibodhata I kṣurasya dhārā niśitā duratyayā durgaṃ pathastatkavayo vadanti II 14 II
ॐ
इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥
indriyāṇi hayānāhurviṣayām̐ steṣu gocarān I ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ II 4 II
ॐ
आत्मानँ रथितं विद्धि शरीरँ रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥
ātmānam̐ rathitaṃ viddhi śarīram̐ rathameva tu I buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca II 3 II
ॐ
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥
na vittena tarpaniyo manusyo lapsyamahe vittamadraksma cettva I jivisyamo yavadisisyasi tvam varastu me varaniyah sa eva II
ॐ
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँश्चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥
trinaciketastrayametadviditva ya evam vidvammscinute naciketam I sa mrtyupasan puratah pranodya sokatigo modate svargaloke II
ॐ
न जायते म्रियते वा कदाचि नायं भूत्वा भविता वा न भूय: | अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || 20||
Na jāyatē mriyatē vā kadāci nāyaṁ bhūtvā bhavitā vā na bhūya: | Ajō nitya: Śāśvatō̕yaṁ purāṇō na han'yatē han'yamānē śarīrē || 20||