72 Shlok on Satya

तदेतत् सत्यं यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ १॥

tadetat satyaṃ yathā sudīptāt pāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ . tathā’kṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpi yanti .. 1..

shlok translations →

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥

tasmai sa vidvānupasannāya samyak praśāntacittāya śamānvitāya . yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām .. 13.. .. iti muṇḍakopaniṣadi prathamamuṇḍake dvitīyaḥ khaṇḍaḥ ..

shlok translations →

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥

parīkṣya lokān karmacitān brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena . tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham .. 12..

shlok translations →

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥

tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ . sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā .. 11..

shlok translations →

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १०॥

iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ . nākasya pṛṣṭhe te sukṛte’nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti .. 10..

shlok translations →

अविद्यायं बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥

avidyāyaṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ . yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante .. 9..

shlok translations →

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८॥

avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ . jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ .. 8..

shlok translations →

तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १॥

tadetat satyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā santatāni . tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke .. 1..

shlok translations →

अर्थमनर्थं भावय नित्यं नास्ति ततः सुख लेशः सत्यम् | पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ‖ 30 ‖

arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukha leśaḥ satyam | putrādapi dhanabhājāṃ bhītiḥ sarvatraiśhā vihitā rītiḥ ‖ 30 ‖

shlok translations →

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः | यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ‖ 29 ‖

sukhataḥ kriyate rāmābhogaḥ paśchāddhanta śarīre rogaḥ | yadyapi loke maraṇaṃ śaraṇaṃ tadapi na muñchati pāpācharaṇam ‖ 29 ‖

shlok translations →

कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् | आत्मज्ञ्नान विहीना मूढाः ते पच्यन्ते नरक निगूढाः ‖ 27 ‖

kāmaṃ krodhaṃ lobhaṃ mohaṃ tyaktvā”tmānaṃ paśyati soaham | ātmaGYnāna vihīnā mūḍhāḥ te pachyante naraka nigūḍhāḥ ‖ 27 ‖

shlok translations →

शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रह सन्धौ | सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्-सृज भेदाज्ञानम् ‖ 26 ‖

śatrau mitre putre bandhau mā kuru yatnaṃ vigraha sandhau | sarvasminnapi paśyātmānaṃ sarvatrot-sṛja bhedāGYānam ‖ 26 ‖

shlok translations →

कुरुते गङ्गा सागर गमनं व्रत परिपालनम्-अथवा दानम् | ज्ञान विहीनः सर्वमतेन भजति न मुक्तिं जन्म शतेन ‖ 18 ‖

kurute gaṅgā sāgara gamanaṃ vrata paripālanam-athavā dānam | GYāna vihīnaḥ sarvamatena bhajati na muktiṃ janma śatena ‖ 18 ‖

shlok translations →

अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक समर्पित जानुः | करतल भिक्षस्-तरुतल वासः तदपि न मुञ्चत्याशा पाशः ‖ 17 ‖

agre vahniḥ pṛśhṭhe bhānuḥ rātrau chubuka samarpita jānuḥ | karatala bhikśhas-tarutala vāsaḥ tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖

shlok translations →

अङ्गं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् | वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ‖ 16 ‖

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ daśana vihīnaṃ jātaṃ tuṇḍam | vṛddho yāti gṛhītvā daṇḍaṃ tadapi na muñchatyāśā piṇḍam ‖ 16 ‖

shlok translations →

जटिलो मुण्डी लुञ्जित केशः काषायान्बर बहुकृत वेषः | पश्यन्नपि च न पश्यति मूढः उदर निमित्तं बहुकृत वेषः ‖ 15 ‖

jaṭilo muṇḍī luñjita keśaḥ kāśhāyānbara bahukṛta veśhaḥ | paśyannapi cha na paśyati mūḍhaḥ udara nimittaṃ bahukṛta veśhaḥ ‖ 15 ‖

shlok translations →

का ते कान्ता धन गत चिन्ता वातुल किं तव नास्ति नियन्ता | त्रिजगति सज्जन सङ्गतिरेका भवति भवार्णव तरणे नौका ‖ 14 ‖

kā te kāntā dhana gata chintā vātula kiṃ tava nāsti niyantā | trijagati sajjana saṅgatirekā bhavati bhavārṇava taraṇe naukā ‖ 14 ‖

shlok translations →

दिन यामिन्यौ सायं प्रातः शिशिर वसन्तौ पुनरायातः | कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ‖ 12 ‖

dina yāminyau sāyaṃ prātaḥ śiśira vasantau punarāyātaḥ | kālaḥ krīḍati gacChatyāyuḥ tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖

shlok translations →

मा कुरु धनजन यौवन गर्वं हरति निमेषात्-कालः सर्वम् | मायामयमिदम्-अखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖

mā kuru dhanajana yauvana garvaṃ harati nimeśhāt-kālaḥ sarvam | māyāmayamidam-akhilaṃ hitvā brahmapadaṃ tvaṃ praviśa viditvā ‖ 11 ‖

shlok translations →

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः | क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖

vayasi gate kaḥ kāmavikāraḥ śuśhke nīre kaḥ kāsāraḥ | kśhīṇe vitte kaḥ parivāraḥ GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖

shlok translations →

सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् | निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖

satsaṅgatve nissaṅgatvaṃ nissaṅgatve nirmohatvam | nirmohatve niśchalatattvaṃ niśchalatattve jīvanmuktiḥ ‖ 9 ‖

shlok translations →

का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः | कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖

kā te kāntā kaste putraḥ saṃsāroayamatīva vichitraḥ | kasya tvaṃ vā kuta āyātaḥ tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖

shlok translations →

नलिनी दलगत जलमति तरलं तद्वज्जीवित मतिशय चपलम् | विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ‖ 4 ‖

naḻinī daḻagata jalamati taraḻaṃ tadvajjīvita matiśaya chapalam | viddhi vyādhyabhimāna grastaṃ lokaṃ śokahataṃ cha samastam ‖ 4 ‖

shlok translations →

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥ ॥ इति केनोपनिषदि चतुर्थः खण्डः ॥

yo vā etāmevaṃ vedāpahatya pāpmānamanante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati .. 9.. .. iti kenopaniṣadi caturthaḥ khaṇḍaḥ ..

shlok translations →

तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८॥

tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam .. 8..

shlok translations →

मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणमायाति नानलो याति शीतताम् ॥

manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati । api nirvāṇamāyāti nānalo yāti śītatām ॥

shlok translations →

धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने। देहश्चितायां परलोकमार्गे कर्मोनुगो गच्छति जीव एकः॥

dhanāni bhūmau paśavaśca goṣṭhe bhāryā gṛhadvāri janaḥ śmaśāne। dehaścitāyāṃ paralokamārge karmonugo gacchati jīva ekaḥ॥

shlok translations →

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यसि ॥

prathame nārjitā vidyā dvitīye nārjitaṃ dhanam । tṛtīye nārjitaṃ puṇyaṃ caturthe kiṃ kariṣyasi ॥

shlok translations →

आरोप्यते शिला शैले यथा यत्नेन भूयसा। निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः॥

āropyate śilā śaile yathā yatnena bhūyasā। nipātyate sukhenādhastathātmā guṇadoṣayoḥ॥

shlok translations →

अति सर्वनाशहेतुर्ह्यतोऽत्यन्तं विवर्जयेत्।

ati sarvanāśaheturhyato’tyantaṃ vivarjayet।

shlok translations →

जरामृत्यू हि भूतानां खादितारौ वृकाविव । बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥

jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva । balināṃ durbalānāṃ ca hrasvānāṃ mahatāmapi ॥

shlok translations →

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्ठानम् ।

asteyapratiṣṭhāyāṃ sarvaratnopasṭhānam।

shlok translations →

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम्॥

sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham। sukhārthī vā tyajedvidyāṃ vidyārthī vā tyajetsukham॥

shlok translations →

अतिरोषणश्चक्षुष्मानन्ध एव जनः।

atiroṣaṇaścakṣuṣmānandha eva janaḥ।

shlok translations →

आकिञ्चन्ये न मोक्षोऽस्ति किञ्चन्ये नास्ति बन्धनम्। किञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥

ākiñcanye na mokṣo’sti kiñcanye nāsti bandhanam। kiñcanye cetare caiva janturjñānena mucyate॥

shlok translations →

अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम्। आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्॥

anārambhastu kāryāṇāṃ prathamaṃ buddhilakṣaṇam। ārabdhasyāntagamanaṃ dvitīyaṃ buddhilakṣaṇam॥

shlok translations →

सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः॥

siṃhavatsarvavegena patantyarthe kilārthinaḥ॥

shlok translations →

अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः।

ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ।

shlok translations →

अत्वरा सर्वकार्येषु त्वरा कार्याविनाशिनी।

atvarā sarvakāryeṣu tvarā kāryāvināśinī।

shlok translations →

अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः।

aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ।

shlok translations →

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्। एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः॥

sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham। etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ॥

shlok translations →

सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च यस्मिन्नेव नित्यं कल्याणं तत्र वै ध्रुवम् ॥

santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca yasminneva nityaṃ kalyāṇaṃ tatra vai dhruvam ॥

shlok translations →

अमृतत्वस्य तु नाशास्ति वित्तेन ।

amṛtatvasya tu nāśāsti vittena।

shlok translations →

कृतर्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ।। 22 ।।

kṛtarthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ।। 22 ।।

shlok translations →

हेयं दुःखमनागतम् ।। 16 ।।

heyaṃ duḥkhamanāgatam ।। 16 ।।

shlok translations →

न कर्ममणामनारम्भान्नौष्ककम्य पुरुषोऽश्रुते न च संन्यसनादेव सिध्दिं समधिगच्छति

Na karmanaam anaarambhaan narishkarmyam purushoshnute na cha sannyasanaadeva siddhim samadhigachhati

shlok translations →

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥

indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat . pṛthagutpadyamānānāṃ matvā dhīro na śocati ll 6ll

shlok translations →

यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥

yasya cittaṃ dravībhūtaṃ kṛpayā sarvajantuṣu | tasya jñānena mokṣeṇa kiṃ jaṭābhasmalepanaiḥ ||

shlok translations →

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।।

yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubham nābhinandati na dveṣhṭi tasya prajñā pratiṣhṭhitā

shlok translations →

आहारनिद्राभयमैथुनानि समानि चैतानि नृणां पशूनाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥

āhāranidrābhayamaithunāni samāni caitāni nṛṇāṃ paśūnām | jñānaṃ narāṇāmadhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ ||

shlok translations →

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना। न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।2.66।।

nāsti buddhir-ayuktasya na chāyuktasya bhāvanā na chābhāvayataḥ śhāntir aśhāntasya kutaḥ sukham

shlok translations →

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥

sukha-duḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi

shlok translations →

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्‌ सत्यस्य परमं निधानम्‌ ॥

satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ | yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṁ nidhānam ||

shlok translations →

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।।4.19।।

yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ

shlok translations →

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः॥३०॥

Ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ||30||

shlok translations →

आशाप्रतीक्षे संगतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान् । एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥

asapratikse samgatam sunrtam cestapurte putrapasumsca sarvan etadvrnkte purusasyalpamedhaso yasyanasnanvasati brahmano grhe

shlok translations →

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५॥

avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ | dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ||5||

shlok translations →

एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥

eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate I dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ II 12 II

shlok translations →

श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेंद्रियाणां जरयंति तेजः । अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥

svobhava martyasya yadantakaitat sarvemdriyanam jarayamti tejah I api sarvam jivitamalpameva tavaiva vahastava nrtyagite II

shlok translations →

शैले शैले च माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चन्दनं न वने वने ॥9ll

Śailē śailē ca māṇikyaṁ mauktikaṁ na gajē gajē. Sādhavō na hi sarvatra candanaṁ na vanē vanē.

shlok translations →

मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा। क्रोधश्च दृढवादश्च परवाक्येष्वनादरः।।

mūrkhasya pañca cihnāni garvo durvacanaṃ tathā| krodhaśca dṛḍhavādaśca paravākyeṣvanādaraḥ||

shlok translations →

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।।

ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate

shlok translations →

आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥

āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca | pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ ||

shlok translations →

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते । दरिद्रता धीरतया विराजतेकुवस्त्रता शुभ्रतया विराजते कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते ॥

dahyamānāḥ sutīvreṇa nīcāḥ parayaśo’gninā aśaktāstatpadaṃ gantuṃ tato nindāṃ prakurvate | daridratā dhīratayā virājatekuvastratā śubhratayā virājate kadannatā coṣṇatayā virājate kurūpatā śīlatayā virājate ||

shlok translations →

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि।।4.36।।

api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥ sarvaṁ jñāna-plavenaiva vṛijinaṁ santariṣhyasi

shlok translations →

दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः ॥

dātṛtvaṃ priyavaktṛtvaṃ dhīratvamucitajñatā | abhyāsena na labhyante catvāraḥ sahajā guṇāḥ ||

shlok translations →

अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥

anyāyopārjitaṃ dravyaṃ daśa varṣāṇi tiṣṭhati | prāpte caikādaśe varṣe samūlaṃ tadvinaśyati ||

shlok translations →

अपहाय निजं कर्म कृष्णकृष्णोति वादिनः । ते हरेर्द्वेषिनः पापाः धर्मार्थ जन्म यध्धरेः ॥

aphaay nijan karm kriashnakriashnoti vaadinah । te harerdveshinah paapaaah dharmaarth janm yadhdhreah ॥

shlok translations →

अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणं। चातुर्यम् भूषणं नार्या उद्योगो नरभूषणं।।

aśvasya bhūṣaṇaṃ vego mattaṃ syād gajabhūṣaṇaṃ| cāturyam bhūṣaṇaṃ nāryā udyogo narabhūṣaṇaṃ||

shlok translations →

बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचर्यकम् ॥16ll

Balaṁ vidyā ca viprāṇāṁ rājñāṁ sain'yaṁ balaṁ tathā. Balaṁ vittaṁ ca vaiśyānāṁ śūdrāṇāṁ pāricaryakam.

shlok translations →

असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलाङ्गना ॥

asantuṣṭā dvijā naṣṭāḥ santuṣṭāśca mahībhṛtaḥ | salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā ||

shlok translations →

अलसस्य कुतो विद्या ,अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् ,अमित्रस्य कुतः सुखम् ॥

alasasy kuto vidyaa , avidyasy kuto dhanam । adhanasy kuto mitram , amitrasy kutah sukham ॥

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection