48 Shlok on Seekh

यावत् जीवेत् सुखम् जीवेत्। ऋणं कृत्वा घृतं पिबेत्। भस्मिभूतस्य देहस्य पुनरागमनं कुतः।

Yavat Jivite Sukham Jivite Rinam Kritva ghartam pibet Bhasmibhutasya dehasya punragmanm kutah

shlok translations →

यथा बीजं बिना क्षेत्रमुप्तं भवति निष्फलम् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥

yathā bījaṃ binā kṣetramuptaṃ bhavati niṣphalam । tathā puruṣakāreṇa vinā daivaṃ na sidhyati ॥

shlok translations →

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।।

udyamena hi sidhyanti kāryāṇi na manorathaiḥ। na hi suptasya siṃhasya praviśanti mukhe mṛgāḥ।।

shlok translations →

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्। पिताऽस्य किंं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

pitā yacchati putrāya bālye vidyādhanaṃ mahat। pitā'sya kiṃṃ tapastepe ityuktistatkṛtajñatā॥

shlok translations →

वासना एव संसार इति सर्वा विमुंच ताः। तत्त्यागो वासनात्यागा- त्स्थितिरद्य यथा तथा॥९- ८॥

vāsanā eva saṃsāra iti sarvā vimuṃca tāḥ, tattyāgo vāsanātyāgā- tsthitiradya yathā tathā

shlok translations →

पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः। तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि॥९- ७॥

paśya bhūtavikārāṃstvaṃ bhūtamātrān yathārthataḥ, tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi

shlok translations →

कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः। निर्वेदसमतायुक्त्या यस्तारयति संसृतेः॥९- ६॥

kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ, nirvedasamatāyuktyā yastārayati saṃsṛteḥ

shlok translations →

नाना मतं महर्षीणां साधूनां योगिनां तथा। दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः॥९- ५॥

nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā, dṛṣṭvā nirvedamāpannaḥ ko na śāmyati mānavaḥ

shlok translations →

कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां। तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात्॥९- ४॥

koʼsau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇāṃ, tānyupekṣya yathāprāptavartī siddhimavāpnuyāt

shlok translations →

अनित्यं सर्वमेवेदं तापत्रयदूषितं। असारं निन्दितं हेयमि- ति निश्चित्य शाम्यति॥९- ३॥

anityaṃ sarvamevedaṃ tāpatrayadūṣitaṃ, asāraṃ ninditaṃ heyami- ti niścitya śāmyati

shlok translations →

कस्यापि तात धन्यस्य लोकचेष्टावलोकनात्। जीवितेच्छा बुभुक्षा च बुभुत्सोपशमं गताः॥९- २॥

kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt, jīvitecchā bubhukṣā ca bubhutsopaśamaṃ gatāḥ

shlok translations →

अष्टावक्र उवाच - कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा। एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती॥९- १॥

aṣṭāvakra uvāca - kṛtākṛte ca dvandvāni kadā śāntāni kasya vā, evaṃ jñātveha nirvedād bhava tyāgaparoʼvratī

shlok translations →

यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा। मत्वेति हेलया किंचिन्- मा गृहाण विमुंच मा॥८- ४॥

yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā, matveti helayā kiṃcin- mā gṛhāṇa vimuṃca mā

shlok translations →

तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु। तदा मोक्षो यदा चित्तम- सक्तं सर्वदृष्टिषु॥८- ३॥

tadā bandho yadā cittaṃ saktaṃ kāśvapi dṛṣṭiṣu, tadā mokṣo yadā cittama- saktaṃ sarvadṛṣṭiṣu

shlok translations →

तदा मुक्तिर्यदा चित्तं न वांछति न शोचति। न मुंचति न गृण्हाति न हृष्यति न कुप्यति॥८- २॥

tadā muktiryadā cittaṃ na vāṃchati na śocati, na muṃcati na gṛṇhāti na hṛṣyati na kupyati

shlok translations →

अष्टावक्र उवाच - तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति। किंचिन् मुंचति गृण्हाति किंचिद् हृ ष्यति कुप्यति॥८-१॥

aṣṭāvakra uvāca - tadā bandho yadā cittaṃ kincid vāṃchati śocati, kiṃcin muṃcati gṛṇhāti kiṃcid hṛ ṣyati kupyati

shlok translations →

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥ ॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥

tasmai sa vidvānupasannāya samyak praśāntacittāya śamānvitāya . yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām .. 13.. .. iti muṇḍakopaniṣadi prathamamuṇḍake dvitīyaḥ khaṇḍaḥ ..

shlok translations →

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥

parīkṣya lokān karmacitān brāhmaṇo nirvedamāyānnāstyakṛtaḥ kṛtena . tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham .. 12..

shlok translations →

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥

tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ . sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā .. 11..

shlok translations →

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १०॥

iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ . nākasya pṛṣṭhe te sukṛte’nubhūtvemaṃ lokaṃ hīnataraṃ vā viśanti .. 10..

shlok translations →

अविद्यायं बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥

avidyāyaṃ bahudhā vartamānā vayaṃ kṛtārthā ityabhimanyanti bālāḥ . yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante .. 9..

shlok translations →

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८॥

avidyāyāmantare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ . jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ .. 8..

shlok translations →

॥ अंतः अस्ति प्रारंभः ॥

añtà aśti prarambha

shlok translations →

तस्मादेताः सदा पूज्या भूषण – आच्छादन – अशनैः। भूति – कामैर् नरैर् नित्यं सत्करेषु – उत्सवेषु च।

tasmādetāḥ sadā pūjyā bhūṣaṇa – ācchādana – aśanaiḥ। bhūti – kāmair narair nityaṃ satkareṣu – utsaveṣu ca।

shlok translations →

जामयो यानि गेहानी शपन्त्यप्रतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति समन्ततः।।

jāmayo yāni gehānī śapantyapratipūjitāḥ। tāni kṛtyāhatānīva vinaśyanti samantataḥ।।

shlok translations →

शोचन्ति जामयोयत्र विनश्यत्याशु तत् कुलम्। न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।

śocanti jāmayoyatra vinaśyatyāśu tat kulam। na śocanti tu yatraitā vardhate taddhi sarvadā।।

shlok translations →

पितृभिर् भ्रातृभिश् च-एताः पतिभिर् देवरैस् तथा। पूज्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः।।

pitṛbhir bhrātṛbhiś ca-etāḥ patibhir devarais tathā। pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ।।

shlok translations →

न कन्यायाः पिता विद्वान् ग्रह्णियात् – शुल्कम् अणु-अपि। गृह्णन् – शुल्कं हि लोभेन स्यान् नरो अपत्यविक्रयी ।।

na kanyāyāḥ pitā vidvān grahṇiyāt – śulkam aṇu-api। gṛhṇan – śulkaṃ hi lobhena syān naro apatyavikrayī ।।

shlok translations →

तपसो हि परं नास्ति तपसा विन्दते महत् । नासाध्यं तपसः किंचिदिति बुध्यस्व भारत ॥ १६ ॥

tapasā tu tvamātmānaṃ bhrātṛbhiḥ saha yojaya | tapaso hi paraṃ nāsti tapasā vindate mahat || 18 ||

shlok translations →

अप्प दीपो भव:

appa dīpo bhava:

shlok translations →

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: || 5||

uddhared ātmanātmānaṁ nātmānam avasādayet ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ

shlok translations →

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।3.21।।

yadyadācarati śreṣṭhastattadevetaro janaḥ। sa yatpramāṇaṃ kurute lokastadanuvartate।।3.21।।

shlok translations →

मूढः कश्चिन वैयाकरणो डुकृण्करणाध्ययन धुरीणः | श्रीमच्छङ्कर भगवच्चिष्यैः बोधित आसीच्छोदित करणैः ‖ 33 ‖ इति मोहमुद्गरः संपूर्णः॥

mūḍhaḥ kaśchina vaiyākaraṇo ḍukṛṇkaraṇādhyayana dhurīṇaḥ | śrīmacChaṅkara bhagavachchiśhyaiḥ bodhita āsīcChodita karaṇaiḥ ‖ 33 ‖ Iti mohamudgaraḥ saṃpūrṇaḥ..

shlok translations →

प्राणायामं प्रत्याहारं नित्यानित्य विवेक विचारम् | जाप्यसमेत समाधि विधानं कुर्व वधानं महद्-अवधानम् ‖ 31 ‖

prāṇāyāmaṃ pratyāhāraṃ nityānitya viveka vichāram | jāpyasameta samādhi vidhānaṃ kurva vadhānaṃ mahad-avadhānam ‖ 31 ‖

shlok translations →

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः | यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ‖ 29 ‖

sukhataḥ kriyate rāmābhogaḥ paśchāddhanta śarīre rogaḥ | yadyapi loke maraṇaṃ śaraṇaṃ tadapi na muñchati pāpācharaṇam ‖ 29 ‖

shlok translations →

गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपम्-अजस्रम् | नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ‖ 28 ‖

geyaṃ gītā nāma sahasraṃ dhyeyaṃ śrīpati rūpam-ajasram | neyaṃ sajjana saṅge chittaṃ deyaṃ dīnajanāya cha vittam ‖ 28 ‖

shlok translations →

रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः | योगी योग नियोजित चित्तः रमते बालोन्मत्तवदेव ‖ 23 ‖

rathyā charpaṭa virachita kanthaḥ puṇyāpuṇya vivarjita panthaḥ | yogī yoga niyojita chittaḥ ramate bālonmattavadeva ‖ 23 ‖

shlok translations →

सुरमन्दिर तरु मूल निवासः शय्या भूतलम्-अजिनं वासः | सर्व परिग्रह भोगत्यागः कस्य सुखं न करोति विरागः ‖ 19 ‖

suramandira taru mūla nivāsaḥ śayyā bhūtalam-ajinaṃ vāsaḥ | sarva parigraha bhogatyāgaḥ kasya sukhaṃ na karoti virāgaḥ ‖ 19 ‖

shlok translations →

अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक समर्पित जानुः | करतल भिक्षस्-तरुतल वासः तदपि न मुञ्चत्याशा पाशः ‖ 17 ‖

agre vahniḥ pṛśhṭhe bhānuḥ rātrau chubuka samarpita jānuḥ | karatala bhikśhas-tarutala vāsaḥ tadapi na muñchatyāśā pāśaḥ ‖ 17 ‖

shlok translations →

अङ्गं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् | वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ‖ 16 ‖

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ daśana vihīnaṃ jātaṃ tuṇḍam | vṛddho yāti gṛhītvā daṇḍaṃ tadapi na muñchatyāśā piṇḍam ‖ 16 ‖

shlok translations →

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः | क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖

vayasi gate kaḥ kāmavikāraḥ śuśhke nīre kaḥ kāsāraḥ | kśhīṇe vitte kaḥ parivāraḥ GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖

shlok translations →

सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् | निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖

satsaṅgatve nissaṅgatvaṃ nissaṅgatve nirmohatvam | nirmohatve niśchalatattvaṃ niśchalatattve jīvanmuktiḥ ‖ 9 ‖

shlok translations →

का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः | कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖

kā te kāntā kaste putraḥ saṃsāroayamatīva vichitraḥ | kasya tvaṃ vā kuta āyātaḥ tatvaṃ chintaya tadiha bhrātaḥ ‖ 8 ‖

shlok translations →

बाल स्तावत् क्रीडासक्तः तरुण स्तावत् तरुणीसक्तः | वृद्ध स्तावत्-चिन्तामग्नः परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖

bāla stāvat krīḍāsaktaḥ taruṇa stāvat taruṇīsaktaḥ | vṛddha stāvat-chintāmagnaḥ parame brahmaṇi koapi na lagnaḥ ‖ 7 ‖

shlok translations →

यावत्-पवनो निवसति देहे तावत्-पृच्छति कुशलं गेहे | गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖

yāvat-pavano nivasati dehe tāvat-pṛchChati kuśalaṃ gehe | gatavati vāyau dehāpāye bhāryā bibhyati tasmin kāye ‖ 6 ‖

shlok translations →

यावद्-वित्तोपार्जन सक्तः तावन्-निजपरिवारो रक्तः | पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖

yāvad-vittopārjana saktaḥ tāvan-nijaparivāro raktaḥ | paśchājjīvati jarjara dehe vārtāṃ koapi na pṛcChati gehe ‖ 5 ‖

shlok translations →

नलिनी दलगत जलमति तरलं तद्वज्जीवित मतिशय चपलम् | विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ‖ 4 ‖

naḻinī daḻagata jalamati taraḻaṃ tadvajjīvita matiśaya chapalam | viddhi vyādhyabhimāna grastaṃ lokaṃ śokahataṃ cha samastam ‖ 4 ‖

shlok translations →

नारी स्तनभर नाभीदेशं दृष्ट्वा मा गा मोहावेशम् | एतन्मांस वसादि विकारं मनसि विचिन्तया वारं वारम् ‖ 3 ‖

nārī stanabhara nābhīdeśaṃ dṛśhṭvā mā gā mohāveśam | etanmāṃsa vasādi vikāraṃ manasi vichintayā vāraṃ vāram ‖ 3 ‖

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection