100 Shlok on Siksha
ॐ
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम् ॥ ७॥
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ sambhavanti . yathā sataḥ puruṣāt keśalomāni tathā’kṣarāt sambhavatīha viśvam .. 7..
shlok translations →
ॐ
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५॥
tatrāparā ṛgvedo yajurvedaḥ sāmavedo’tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti . atha parā yayā tadakṣaramadhigamyate .. 5..
shlok translations →
ॐ
कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् | आत्मज्ञ्नान विहीना मूढाः ते पच्यन्ते नरक निगूढाः ‖ 27 ‖
kāmaṃ krodhaṃ lobhaṃ mohaṃ tyaktvā”tmānaṃ paśyati soaham | ātmaGYnāna vihīnā mūḍhāḥ te pachyante naraka nigūḍhāḥ ‖ 27 ‖
shlok translations →
ॐ
शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रह सन्धौ | सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्-सृज भेदाज्ञानम् ‖ 26 ‖
śatrau mitre putre bandhau mā kuru yatnaṃ vigraha sandhau | sarvasminnapi paśyātmānaṃ sarvatrot-sṛja bhedāGYānam ‖ 26 ‖
shlok translations →
ॐ
जटिलो मुण्डी लुञ्जित केशः काषायान्बर बहुकृत वेषः | पश्यन्नपि च न पश्यति मूढः उदर निमित्तं बहुकृत वेषः ‖ 15 ‖
jaṭilo muṇḍī luñjita keśaḥ kāśhāyānbara bahukṛta veśhaḥ | paśyannapi cha na paśyati mūḍhaḥ udara nimittaṃ bahukṛta veśhaḥ ‖ 15 ‖
shlok translations →
ॐ
का ते कान्ता धन गत चिन्ता वातुल किं तव नास्ति नियन्ता | त्रिजगति सज्जन सङ्गतिरेका भवति भवार्णव तरणे नौका ‖ 14 ‖
kā te kāntā dhana gata chintā vātula kiṃ tava nāsti niyantā | trijagati sajjana saṅgatirekā bhavati bhavārṇava taraṇe naukā ‖ 14 ‖
shlok translations →
ॐ
द्वादश मञ्जरिकाभिर शेषः कथितो वैया करणस्यैषः | उपदेशो भूद्-विद्या निपुणैः श्रीमच्छङ्कर भगवच्छरणैः ‖ 13 ‖
dvādaśa mañjarikābhira śeśhaḥ kathito vaiyā karaṇasyaiśhaḥ | upadeśo bhūd-vidyā nipuṇaiḥ śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖
shlok translations →
ॐ
दिन यामिन्यौ सायं प्रातः शिशिर वसन्तौ पुनरायातः | कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ‖ 12 ‖
dina yāminyau sāyaṃ prātaḥ śiśira vasantau punarāyātaḥ | kālaḥ krīḍati gacChatyāyuḥ tadapi na muñchatyāśāvāyuḥ ‖ 12 ‖
shlok translations →
ॐ
मा कुरु धनजन यौवन गर्वं हरति निमेषात्-कालः सर्वम् | मायामयमिदम्-अखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖
mā kuru dhanajana yauvana garvaṃ harati nimeśhāt-kālaḥ sarvam | māyāmayamidam-akhilaṃ hitvā brahmapadaṃ tvaṃ praviśa viditvā ‖ 11 ‖
shlok translations →
ॐ
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः | क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖
vayasi gate kaḥ kāmavikāraḥ śuśhke nīre kaḥ kāsāraḥ | kśhīṇe vitte kaḥ parivāraḥ GYāte tattve kaḥ saṃsāraḥ ‖ 10 ‖
shlok translations →
ॐ
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् | यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 2 ‖
mūḍha jahīhi dhanāgamatṛśhṇāṃ kuru sadbuddhim manasi vitṛśhṇām | yallabhase nija karmopāttaṃ vittaṃ tena vinodaya chittam ‖ 2 ‖
shlok translations →
ॐ
तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८॥
tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni satyamāyatanam .. 8..
shlok translations →
ॐ
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७॥
upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva ta upaniṣadamabrūmeti .. 7..
shlok translations →
ॐ
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadā itīn nyamīmiṣadā3 ityadhidaivatam .. 4..
shlok translations →
ॐ
आरोप्यते शिला शैले यथा यत्नेन भूयसा। निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः॥
āropyate śilā śaile yathā yatnena bhūyasā। nipātyate sukhenādhastathātmā guṇadoṣayoḥ॥
shlok translations →
ॐ
अति सर्वनाशहेतुर्ह्यतोऽत्यन्तं विवर्जयेत्।
ati sarvanāśaheturhyato’tyantaṃ vivarjayet।
shlok translations →
ॐ
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते सद्भिः। स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च॥
kalpayati yena vṛttiṃ yena ca loke praśasyate sadbhiḥ। sa guṇastena ca guṇinā rakṣyaḥ saṃvardhanīyaśca॥
shlok translations →
ॐ
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्ठानम् ।
asteyapratiṣṭhāyāṃ sarvaratnopasṭhānam।
shlok translations →
ॐ
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम्॥
sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham। sukhārthī vā tyajedvidyāṃ vidyārthī vā tyajetsukham॥
shlok translations →
ॐ
अतिरोषणश्चक्षुष्मानन्ध एव जनः।
atiroṣaṇaścakṣuṣmānandha eva janaḥ।
shlok translations →
ॐ
व्यतिषजति पदार्थानान्तरं कोऽपि हेतुर्न खलु बहिरुपाधीन् प्रीतयःसंश्रयन्ते॥
vyatiṣajati padārthānāntaraṃ ko’pi heturna khalu bahirupādhīn prītayaḥsaṃśrayante
shlok translations →
ॐ
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः। उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च॥
utthānenāmṛtaṃ labdhamutthānenāsurā hatāḥ। utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca॥
shlok translations →
ॐ
अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम्। आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्॥
anārambhastu kāryāṇāṃ prathamaṃ buddhilakṣaṇam। ārabdhasyāntagamanaṃ dvitīyaṃ buddhilakṣaṇam॥
shlok translations →
ॐ
सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः॥
siṃhavatsarvavegena patantyarthe kilārthinaḥ॥
shlok translations →
ॐ
अत्वरा सर्वकार्येषु त्वरा कार्याविनाशिनी।
atvarā sarvakāryeṣu tvarā kāryāvināśinī।
shlok translations →
ॐ
संधिविग्रहयोस्तुल्यायां वृद्धौ संधिमुपेयात्।
saṃdhivigrahayostulyāyāṃ vṛddhau saṃdhimupeyāt।
shlok translations →
ॐ
अमृतत्वस्य तु नाशास्ति वित्तेन ।
amṛtatvasya tu nāśāsti vittena।
shlok translations →
ॐ
प्राता रत्नं प्रातरित्वा दधाति ।
prātā ratnaṃ prātaritvā dadhāti
shlok translations →
ॐ
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥
yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7...
shlok translations →
ॐ
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥
hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam . yathā ca maraṇaṃ prāpya ātmā bhavati gautama .. 6..
shlok translations →
ॐ
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।3.21।।
yadyadācarati śreṣṭhastattadevetaro janaḥ। sa yatpramāṇaṃ kurute lokastadanuvartate।।3.21।।
shlok translations →
ॐ
अध्वा जरा देहवतां पर्वतानां जलं जरा । अमैथुनं जरा स्त्रीणां वस्त्राणामातपो जरा ॥ 17 ॥
adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā । amaithunaṃ jarā strīṇāṃ vastrāṇāmātapo jarā ॥ 17 ॥
shlok translations →
ॐ
पराचः कामाननुयन्ति बाला- स्ते मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥
parācaḥ kāmānanuyanti bālā- ste mṛtyoryanti vitatasya pāśam . atha dhīrā amṛtatvaṃ viditvā dhruvamadhruveṣviha na prārthayante ..
shlok translations →
ॐ
मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा । न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥
muhūrtamapi jīvecca naraḥ śuklena karmaṇā | na kalpamapi kaṣṭena lokadvayavirodhinā ||
shlok translations →
ॐ
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते।।3.7।।
yas tvindriyāṇi manasā niyamyārabhate ’rjuna karmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate
shlok translations →
ॐ
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥
yadā sarve prabhidyante hṛdayasyeha granthayaḥ . atha martyo’mṛto bhavatyetāvaddhyanuśāsanam .
shlok translations →
ॐ
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥
dūramete viparīte viṣūcī avidyā yā ca vidyeti jñātā | vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo’lolupanta|| 4||
shlok translations →
ॐ
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥
yastvavijñānavānbhavatyamanaskaḥ sadā’śuciḥ I na sa tatpadamāpnoti saṃsāraṃ cādhigacchati II 7 II
shlok translations →
ॐ
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥
yastu vijñānavānbhavati yuktena manasā sadā I tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ II 6 II
shlok translations →
ॐ
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥5ll
Duṣṭā bhāryā śaṭhaṁ mitraṁ bhr̥tyaścōttaradāyakaḥ. Sasarpē ca gr̥hē vāsō mr̥tyurēva na sanśayaḥ.
shlok translations →
ॐ
नदीनां शस्त्रपाणीनांनखीनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥15ll
Nadīnāṁ śastrapāṇīnānnakhīnāṁ śa̔r̥ṅgiṇāṁ tathā. Viśvāsō naiva kartavyaḥ strīṣu rājakulēṣu cha.
shlok translations →
ॐ
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥
na vittena tarpaniyo manusyo lapsyamahe vittamadraksma cettva I jivisyamo yavadisisyasi tvam varastu me varaniyah sa eva II
shlok translations →
ॐ
वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयं पत्रफलाम्बुसेवनम् । तृणेषु शय्या शतजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥
varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaṃ patraphalāmbusevanam | tṛṇeṣu śayyā śatajīrṇavalkalaṃ na bandhumadhye dhanahīnajīvanam ||
shlok translations →
ॐ
यस्मिन्देशे न सम्मानो न वृत्तिर्न च बान्धवाः । न च विद्यागमोऽप्यस्ति वासं तत्र न कारयेत् ॥8ll
Yasmindēśē na sam'mānō na vr̥ttirna ca bāndhavāḥ. Na ca vidyāgamō̕pyasti vāsaṁ tatra na kārayēt.
shlok translations →
ॐ
माता शत्रुः पिता वैरी याभ्यां बाला न पाठिताः । सभामध्ये न शोभन्ते हंसमध्ये बको यथा ॥11ll
maata shatruh pita vairee yaabhyaan baala na paathitaah . sabhaamadhye na shobhante hansamadhye bako yatha
shlok translations →
ॐ
राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः । भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा ॥
rājā rāṣṭrakṛtaṃ pāpaṃ rājñaḥ pāpaṃ purohitaḥ | bhartā ca strīkṛtaṃ pāpaṃ śiṣyapāpaṃ gurustathā ||
shlok translations →
ॐ
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥5ll
Parōkṣē kāryahantāraṁ pratyakṣē priyavādinam. Varjayēttādr̥śaṁ mitraṁ viṣakumbhaṁ payōmukham.
shlok translations →
ॐ
मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत् । मन्त्रेण रक्षयेद्गूढं कार्ये चापि नियोजयेत् ॥7ll
Manasā cintitaṁ kāryaṁ vācā naiva prakāśayēt. Mantrēṇa rakṣayēdgūḍhaṁ kāryē cāpi niyōjayēt.
shlok translations →
ॐ
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम्।।3.43।।
evaṁ buddheḥ paraṁ buddhvā sanstabhyātmānam ātmanā jahi śhatruṁ mahā-bāho kāma-rūpaṁ durāsadam
shlok translations →
ॐ
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः। ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।4.39।।
śhraddhāvān labhate jñānaṁ tat-paraḥ sanyatendriyaḥ jñānaṁ labdhvā parāṁ śhāntim achireṇādhigachchhati
shlok translations →
ॐ
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।।
ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate hatam ubhau tau na vijānīto nāyaṁ hanti na hanyate
shlok translations →
ॐ
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।3.35।।
śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitāt swa-dharme nidhanaṁ śhreyaḥ para-dharmo bhayāvahaḥ
shlok translations →
ॐ
अन्नाद्दशगुणं पिष्टं पिष्टाद्दशगुणं पयः । पयसोऽष्टगुणं मांसां मांसाद्दशगुणं घृतम् ॥
annāddaśaguṇaṃ piṣṭaṃ piṣṭāddaśaguṇaṃ payaḥ | payaso’ṣṭaguṇaṃ māṃsāṃ māṃsāddaśaguṇaṃ ghṛtam ||
shlok translations →
ॐ
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः
uttamaḥ puruṣastvanyaḥ paramātmētyudāhṛtaḥ. yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ
shlok translations →
ॐ
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते।।
yadṛichchhā-lābha-santuṣhṭo dvandvātīto vimatsaraḥ samaḥ siddhāvasiddhau cha kṛitvāpi na nibadhyate
shlok translations →
ॐ
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि। धर्म्याद्धि युद्धाछ्रेयोऽन्यत्क्षत्रियस्य न विद्यते।।
swa-dharmam api chāvekṣhya na vikampitum arhasi dharmyāddhi yuddhāch chhreyo ’nyat kṣhatriyasya na vidyate
shlok translations →
ॐ
अतिरूपेण वा सीता अतिगर्वेण रावणः । अतिदानाद्बलिर्बद्धो ह्यतिसर्वत्र वर्जयेत् ॥
atirūpeṇa vā sītā atigarveṇa rāvaṇaḥ | atidānādbalirbaddho hyatisarvatra varjayet ||
shlok translations →
ॐ
दूतो न सञ्चरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च सङ्गमोऽस्ति । व्योम्नि स्थितं रविशाशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान् ॥
dūto na sañcarati khe na calecca vārtā pūrvaṃ na jalpitamidaṃ na ca saṅgamo’sti | vyomni sthitaṃ raviśāśigrahaṇaṃ praśastaṃ jānāti yo dvijavaraḥ sa kathaṃ na vidvān ||
shlok translations →
ॐ
अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः । यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ॥
annahīno dahedrāṣṭraṃ mantrahīnaśca ṛtvijaḥ | yajamānaṃ dānahīno nāsti yajñasamo ripuḥ ||
shlok translations →
ॐ
एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते । श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥
ekākṣarapradātāraṃ yo guruṃ nābhivandate | śvānayoniśataṃ gatvā cāṇḍāleṣvabhijāyate ||
shlok translations →
ॐ
नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः। नापततः सुखमेधेत या स्यादवप शतात्मजा ॥
Naatantree vidyate veenaa naachakro vidyate rathah Naapatih sukhamedheta yaa syaadapi shataatmajaa
shlok translations →
ॐ
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥4ll
Mūrkhaśiṣyōpadēśēna duṣṭastrībharaṇēna ca. Duḥkhitaiḥ samprayōgēṇa paṇḍitō̕pyavasīdati.
shlok translations →
ॐ
काष्ठं कल्पतरुः सुमेरुचलश्चिन्तामणिः प्रस्तरः सूर्यास्तीव्रकरः शशी क्षयकरः क्षारो हि वारां निधिः । कामो नष्टतनुर्वलिर्दितिसुतो नित्यं पशुः कामगौ- र्नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥
kāṣṭhaṃ kalpataruḥ sumerucalaścintāmaṇiḥ prastaraḥ sūryāstīvrakaraḥ śaśī kṣayakaraḥ kṣāro hi vārāṃ nidhiḥ | kāmo naṣṭatanurvalirditisuto nityaṃ paśuḥ kāmagau- rnaitāṃste tulayāmi bho raghupate kasyopamā dīyate ||
shlok translations →
ॐ
तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥
tṛṇaṃ laghu tṛṇāttūlaṃ tūlādapi ca yācakaḥ | vāyunā kiṃ na nīto’sau māmayaṃ yācayiṣyati
shlok translations →
ॐ
नातन्त्री विद्यते वीणा नाचक्रो विद्यते रथः। नापततः सुखमेधेत या स्यादवप शतात्मजा ॥
Naatantree vidyate veenaa naachakro vidyate rathah Naapatih sukhamedheta yaa syaadapi shataatmajaa
shlok translations →
ॐ
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् । श्रद्धया च तथा सिद्धिस्तस्य विष्णुप्रसादतः ॥
kāṣṭhapāṣāṇadhātūnāṃ kṛtvā bhāvena sevanam | śraddhayā ca tathā siddhistasya viṣṇuprasādataḥ ||
shlok translations →
ॐ
ओगस्चितव्र्तिनिरोधह्
Yogascitavrtinirodhah
shlok translations →
ॐ
आलस्योपगता विद्या परहस्तगतं धनम् । अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥
ālasyopagatā vidyā parahastagataṃ dhanam | alpabījaṃ hataṃ kṣetraṃ hataṃ sainyamanāyakam ||
shlok translations →
ॐ
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।3.39।।
āvṛitaṁ jñānam etena jñānino nitya-vairiṇā kāma-rūpeṇa kaunteya duṣhpūreṇānalena cha
shlok translations →
ॐ
एकाहारेण सन्तुष्टः षट्कर्मनिरतः सदा । ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ॥
ekāhāreṇa santuṣṭaḥ ṣaṭkarmanirataḥ sadā | ṛtukālābhigāmī ca sa vipro dvija ucyate ||
shlok translations →
ॐ
मातृदेवीम नमस्तुभ्यं मम जन्मदात्रिम त्वम् नमो नमः। बाल्यकाले मां पालन कृत्वा मातृकाभ्यो त्वम् नमाम्यहम
mātṛdevīma namastubhyaṃ mama janmadātrima tvam namo namaḥ| bālyakāle māṃ pālana kṛtvā mātṛkābhyo tvam namāmyahama||
shlok translations →
ॐ
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।
yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga uchyate
shlok translations →
ॐ
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥
Abhyaasayogayuktena chetasaa naanyagaaminaa; Paramam purusham divyam yaati paarthaanuchintayan.
shlok translations →
ॐ
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।
yady apy ete na paśhyanti lobhopahata-chetasaḥ kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam
shlok translations →
ॐ
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः।।1.43।।
doṣhair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ utsādyante jāti-dharmāḥ kula-dharmāśh cha śhāśhvatāḥ
shlok translations →
ॐ
अन्तःसारविहीनानामुपदेशो न जायते । मलयाचलसंसर्गान्न वेणुश्चन्दनायते ॥
antaḥsāravihīnānāmupadeśo na jāyate | malayācalasaṃsargānna veṇuścandanāyate ||
shlok translations →
ॐ
आपदर्थे धनं रक्षेच्छ्रीमतां कुत आपदः । कदाचिच्चलते लक्ष्मीः सञ्चितोऽपि विनश्यति ॥7ll
Āpadarthē dhanaṁ rakṣēcchrīmatāṁ kuta āpadaḥ. Kadāciccalatē lakṣmīḥ sañcitō̕pi vinaśyati.
shlok translations →
ॐ
भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराङ्गना । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥2ll
Bhōjyaṁ bhōjanaśaktiśca ratiśaktirvarāṅganā. Vibhavō dānaśaktiśca nālpasya tapasaḥ phalam
shlok translations →
ॐ
अनवस्थितकार्यस्य न जने न वने सुखम् । जनो दहति संसर्गाद्वनं संगविवर्जनात् ॥
anavasthitakāryasya na jane na vane sukham | jano dahati saṃsargādvanaṃ saṃgavivarjanāt ||
shlok translations →
ॐ
अग्निशेषमृणशेषं शत्रुशेषं तथैव च | पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||
agnisheshamriansheshan shatrusheshan tathaiv ch | punah: punah: pravardhet tasmaachsheshan n kaaryet ||
shlok translations →
ॐ
अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा । परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ॥
ahiṃ nṛpaṃ ca śārdūlaṃ vṛddhaṃ ca bālakaṃ tathā | paraśvānaṃ ca mūrkhaṃ ca sapta suptānna bodhayet ||
shlok translations →
ॐ
अनृतं साहसं माया मूर्खत्वमतिलोभिता । अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ll1ll
Anr̥taṁ sāhasaṁ māyā mūrkhatvamatilōbhitā. Aśaucatvaṁ nirdayatvaṁ strīṇāṁ dōṣāḥ svabhāvajāḥll1ll
shlok translations →
ॐ
अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरम् । नीचप्रसंगः कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥
atyantakopaḥ kaṭukā ca vāṇī daridratā ca svajaneṣu vairam | nīcaprasaṃgaḥ kulahīnasevā cihnāni dehe narakasthitānām ||
shlok translations →
ॐ
एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः । चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ॥
ekākinā tapo dvābhyāṃ paṭhanaṃ gāyanaṃ tribhiḥ । caturbhirgamanaṃ kṣetraṃ pañcabhirbahubhī raṇaḥ ॥
shlok translations →
ॐ
अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि । न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ॥
antargatamalo duṣṭastīrthasnānaśatairapi | na śudhyati yathā bhāṇḍaṃ surāyā dāhitaṃ ca sat ||
shlok translations →
ॐ
अनादरो विलम्बश्च वै मुख्यम निष्ठुर वचनम पश्चतपश्च पञ्चापि दानस्य दूषणानि च।।
anādaro vilambaśca vai mukhyama niṣṭhura vacanama paścatapaśca pañcāpi dānasya dūṣaṇāni ca||
shlok translations →
ॐ
सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् । सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥
sukhārthī cettyajedvidyāṃ vidyārthī cettyajetsukham | sukhārthinaḥ kuto vidyā sukhaṃ vidyārthinaḥ kutaḥ ||
shlok translations →
ॐ
देवो रुष्टे गुरुस्त्राता गुरो रुष्टे न कश्चन:। गुरुस्त्राता गुरुस्त्राता गुरुस्त्राता न संशयः।।
devo ruṣṭe gurustrātā guro ruṣṭe na kaścana:| gurustrātā gurustrātā gurustrātā na saṃśayaḥ||
shlok translations →
ॐ
विद्यां चाविद्यां च यस्तद्वेदोभ्य सह । अविद्यया मृत्युं तीर्त्वाऽमृतमश्नुते ॥
vidyāṃ cāvidyāṃ ca yastadvedobhya saha | avidyayā mṛtyuṃ tīrtvā’mṛtamaśnute ||
shlok translations →
ॐ
अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥
anabhyāse viṣaṃ śāstramajīrṇe bhojanaṃ viṣam | daridrasya viṣaṃ goṣṭhī vṛddhasya taruṇī viṣam ||
shlok translations →
ॐ
अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥
anityāni śarīrāṇi vibhavo naiva śāśvataḥ | nityaṃ saṃnihito mṛtyuḥ kartavyo dharmasaṅgrahaḥ ||
shlok translations →
ॐ
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।।3.14।।
annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ
shlok translations →
ॐ
विद्या ददाति विनयं विनयाद्याति पात्रताम्। पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥
vidyā dadāti vinayaṃ vinayādyāti pātratām| pātratvāddhanamāpnoti dhanāddharmaṃ tataḥ sukham||
shlok translations →
ॐ
विद्वान्प्रशस्यते लोके विद्वान् सर्वत्र पूज्यते । विद्यया लभते सर्वं विद्या सर्वत्र पूज्यते ॥
vidvānpraśasyate loke vidvān sarvatra pūjyate | vidyayā labhate sarvaṃ vidyā sarvatra pūjyate ||
shlok translations →
ॐ
प्रथमेनार्जिता विद्या, द्वितीयेनार्जितं धनं । तृतीयेनार्जितः कीर्तिः,चतुर्थे किं करिष्यति ॥
Prathame Narjita Vidya, Dvitiye Narjitam Dhanam । Trtiye Narjitam Punyam, Caturthe Kim Karisyati ॥
shlok translations →
ॐ
बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् । वने सिंहो यदोन्मत्तः मशकेन निपातितः ॥
buddhiryasya balaṃ tasya nirbuddheśca kuto balam | vane siṃho yadonmattaḥ maśakena nipātitaḥ ||
shlok translations →
ॐ
बह्वाशी स्वल्पसन्तुष्टः सनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥
bahvāśī svalpasantuṣṭaḥ sanidro laghucetanaḥ | svāmibhaktaśca śūraśca ṣaḍete śvānato guṇāḥ ||
shlok translations →
ॐ
रूपयौवनसम्पन्ना विशालकुलसम्भवाः। विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा॥
rūpayauvanasampannā viśālakulasambhavāḥ। vidyāhīnā na śobhante nirgandhāḥ kiṃśukā yathā॥
shlok translations →
ॐ
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। तत्रापि काव्यं मधुरं तस्मादपि सुभाषितम्॥
bhāṣāsu mukhyā madhurā divyā gīrvāṇabhāratī| tatrāpi kāvyaṃ madhuraṃ tasmādapi subhāṣitam||
shlok translations →
ॐ
पुस्तकस्था तु या विद्या,परहस्तगतं च धनम्। कार्यकाले समुत्तपन्ने न सा विद्या न तद् धनम्।।
pustakasthā tu yā vidyā,parahastagataṃ ca dhanam| kāryakāle samuttapanne na sā vidyā na tad dhanam||
shlok translations →