83 Shlok on Karma

अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः। भ्रान्तस्येव दशास्तास्तास्- तादृशा एव जानते॥१४- ४॥

aṃtarvikalpaśūnyasya bahiḥ svacchandacāriṇaḥ, bhrāntasyeva daśāstāstās- tādṛśā eva jānate

shlok translations →

विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे। नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम॥१४- ३॥

vijñāte sākṣipuruṣe paramātmani ceśvare, nairāśye baṃdhamokṣe ca na ciṃtā muktaye mama

shlok translations →

क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः। क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा॥१४- २॥

kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ, kva śāstraṃ kva ca vijñānaṃ yadā me galitā spṛhā

shlok translations →

जनक उवाच - प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः। निद्रितो बोधित इव क्षीण- संस्मरणो हि सः॥१४- १॥

janaka uvāca - prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ, nidrito bodhita iva kṣīṇa- saṃsmaraṇo hi saḥ

shlok translations →

सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः। शुभाशुभे विहायास्मादह- मासे यथासुखम्॥१३- ७॥

sukhādirūpā niyamaṃ bhāveṣvālokya bhūriśaḥ, śubhāśubhe vihāyāsmādaha- māse yathāsukham

shlok translations →

स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा। नाशोल्लासौ विहायास्- मदहमासे यथासुखम्॥१३- ६॥

svapato nāsti me hāniḥ siddhiryatnavato na vā, nāśollāsau vihāyās- madahamāse yathāsukham

shlok translations →

अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा। तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्॥१३- ५॥

arthānarthau na me sthityā gatyā na śayanena vā, tiṣṭhan gacchan svapan tasmādahamāse yathāsukham

shlok translations →

कर्मनैष्कर्म्यनिर्बन्ध- भावा देहस्थयोगिनः। संयोगायोगविरहादह- मासे यथासुखम्॥१३- ४॥

karmanaiṣkarmyanirbandha- bhāvā dehasthayoginaḥ, saṃyogāyogavirahādaha- māse yathāsukham

shlok translations →

कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः। यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्॥१३- ३॥

kṛtaṃ kimapi naiva syād iti saṃcintya tattvataḥ, yadā yatkartumāyāti tat kṛtvāse yathāsukham

shlok translations →

कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते। मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्॥१३- २॥

kutrāpi khedaḥ kāyasya jihvā kutrāpi khedyate, manaḥ kutrāpi tattyaktvā puruṣārthe sthitaḥ sukham

shlok translations →

जनक उवाच- अकिंचनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभं। त्यागादाने विहायास्माद- हमासे यथासुखम्॥१३- १॥

janaka uvāca- akiṃcanabhavaṃ svāsthyaṃ kaupīnatveʼpi durlabhaṃ, tyāgādāne vihāyāsmāda- hamāse yathāsukham

shlok translations →

एवमेव कृतं येन स कृतार्थो भवेदसौ। एवमेव स्वभावो यः स कृतार्थो भवेदसौ॥१२- ८॥

evameva kṛtaṃ yena sa kṛtārtho bhavedasau, evameva svabhāvo yaḥ sa kṛtārtho bhavedasau

shlok translations →

अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ। त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः॥१२- ७॥

aciṃtyaṃ ciṃtyamānoʼpi cintārūpaṃ bhajatyasau, tyaktvā tadbhāvanaṃ tasmād evamevāhamāsthitaḥ

shlok translations →

कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा। बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः॥१२- ६॥

karmānuṣṭhānamajñānād yathaivoparamastathā, budhvā samyagidaṃ tattvaṃ evamevāhamāsthitaḥ

shlok translations →

आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनं। विकल्पं मम वीक्ष्यै- तैरेवमेवाहमास्थितः॥१२- ५॥

āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanaṃ, vikalpaṃ mama vīkṣyai- tairevamevāhamāsthitaḥ

shlok translations →

हेयोपादेयविरहाद् एवं हर्षविषादयोः। अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः॥१२- ४॥

heyopādeyavirahād evaṃ harṣaviṣādayoḥ, abhāvādadya he brahmann evamevāhamāsthitaḥ

shlok translations →

समाध्यासादिविक्षिप्तौ व्यवहारः समाधये। एवं विलोक्य नियमं एवमेवाहमास्थितः॥१२- ३॥

samādhyāsādivikṣiptau vyavahāraḥ samādhaye, evaṃ vilokya niyamaṃ evamevāhamāsthitaḥ

shlok translations →

प्रीत्यभावेन शब्दादेर- दृश्यत्वेन चात्मनः। विक्षेपैकाग्रहृदय एवमेवाहमास्थितः॥१२- २॥

prītyabhāvena śabdādera- dṛśyatvena cātmanaḥ, vikṣepaikāgrahṛdaya evamevāhamāsthitaḥ

shlok translations →

जनक उवाच - कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः। अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः॥१२- १॥

janaka uvāca - kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ, atha cintāsahastasmād evamevāhamāsthitaḥ

shlok translations →

नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी। निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति॥११- ८॥

nāścaryamidaṃ viśvaṃ na kiṃciditi niścayī, nirvāsanaḥ sphūrtimātro na kiṃcidiva śāmyati

shlok translations →

आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी। निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः॥११- ७॥

ābrahmastaṃbaparyantaṃ ahameveti niścayī, nirvikalpaḥ śuciḥ śāntaḥ prāptāprāptavinirvṛtaḥ

shlok translations →

नाहं देहो न मे देहो बोधोऽहमिति निश्चयी। कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतम्॥११- ६॥

nāhaṃ deho na me deho bodhoʼhamiti niścayī, kaivalyaṃ iva saṃprāpto na smaratyakṛtaṃ kṛtam

shlok translations →

चिन्तया जायते दुःखं नान्यथेहेति निश्चयी। तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः॥११- ५॥

cintayā jāyate duḥkhaṃ nānyatheheti niścayī, tayā hīnaḥ sukhī śāntaḥ sarvatra galitaspṛhaḥ

shlok translations →

सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी। साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते॥११- ४॥

sukhaduḥkhe janmamṛtyū daivādeveti niścayī, sādhyādarśī nirāyāsaḥ kurvannapi na lipyate

shlok translations →

आपदः संपदः काले दैवादेवेति निश्चयी। तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति॥११- ३॥

āpadaḥ saṃpadaḥ kāle daivādeveti niścayī, tṛptaḥ svasthendriyo nityaṃ na vānchati na śocati

shlok translations →

ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी। अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते॥११- २॥

īśvaraḥ sarvanirmātā nehānya iti niścayī, antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate

shlok translations →

अष्टावक्र उवाच - भावाभावविकारश्च स्वभावादिति निश्चयी। निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति॥११- १॥

aṣṭāvakra uvāca - bhāvābhāvavikāraśca svabhāvāditi niścayī, nirvikāro gatakleśaḥ sukhenaivopaśāmyati

shlok translations →

तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १॥

tadetat satyaṃ mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā santatāni . tānyācaratha niyataṃ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke .. 1..

shlok translations →

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || 29||

bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśhvaram suhṛidaṁ sarva-bhūtānāṁ jñātvā māṁ śhāntim ṛichchhati

shlok translations →

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 27|| यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण: | विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: || 28||

sparśhān kṛitvā bahir bāhyānśh chakṣhuśh chaivāntare bhruvoḥ prāṇāpānau samau kṛitvā nāsābhyantara-chāriṇau yatendriya-mano-buddhir munir mokṣha-parāyaṇaḥ vigatechchhā-bhaya-krodho yaḥ sadā mukta eva saḥ

shlok translations →

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् || 26||

kāma-krodha-viyuktānāṁ yatīnāṁ yata-chetasām abhito brahma-nirvāṇaṁ vartate viditātmanām

shlok translations →

लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: | छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: || 25||

labhante brahma-nirvāṇam ṛiṣhayaḥ kṣhīṇa-kalmaṣhāḥ chhinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ

shlok translations →

योऽन्त:सुखोऽन्तरारामस्तथान्तज्र्योतिरेव य: । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। 24।।

yo 'ntaḥ-sukho 'ntar-ārāmas tathāntar-jyotir eva yaḥ sa yogī brahma-nirvāṇaṁ brahma-bhūto 'dhigachchhati

shlok translations →

शक्नोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् | कामक्रोधोद्भवं वेगं स युक्त: स सुखी नर: || 23||

śhaknotīhaiva yaḥ soḍhuṁ prāk śharīra-vimokṣhaṇāt kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ

shlok translations →

ये हि संस्पर्शजा भोगा दु:खयोनय एव ते | आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: || 22||

ye hi sansparśha-jā bhogā duḥkha-yonaya eva te ādyantavantaḥ kaunteya na teṣhu ramate budhaḥ

shlok translations →

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् | स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते || 21||

bāhya-sparśheṣhvasaktātmā vindatyātmani yat sukham sa brahma-yoga-yuktātmā sukham akṣhayam aśhnute

shlok translations →

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् | स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थित: || 20||

na prahṛiṣhyet priyaṁ prāpya nodvijet prāpya chāpriyam sthira-buddhir asammūḍho brahma-vid brahmaṇi sthitaḥ

shlok translations →

इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: | निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिता: || 19||

ihaiva tair jitaḥ sargo yeṣhāṁ sāmye sthitaṁ manaḥ nirdoṣhaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ

shlok translations →

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिता: समदर्शिन: || 18||

vidyā-vinaya-sampanne brāhmaṇe gavi hastini śhuni chaiva śhva-pāke cha paṇḍitāḥ sama-darśhinaḥ

shlok translations →

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: || 17||

tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥ gachchhantyapunar-āvṛittiṁ jñāna-nirdhūta-kalmaṣhāḥ

shlok translations →

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: | तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || 16||

jñānena tu tad ajñānaṁ yeṣhāṁ nāśhitam ātmanaḥ teṣhām āditya-vaj jñānaṁ prakāśhayati tat param

shlok translations →

नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: || 15||

nādatte kasyachit pāpaṁ na chaiva sukṛitaṁ vibhuḥ ajñānenāvṛitaṁ jñānaṁ tena muhyanti jantavaḥ

shlok translations →

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: | न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || 14||

na kartṛitvaṁ na karmāṇi lokasya sṛijati prabhuḥ na karma-phala-saṅyogaṁ svabhāvas tu pravartate

shlok translations →

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी | नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || 13||

sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśhī nava-dvāre pure dehī naiva kurvan na kārayan

shlok translations →

युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् | अयुक्त: कामकारेण फले सक्तो निबध्यते || 12||

yuktaḥ karma-phalaṁ tyaktvā śhāntim āpnoti naiṣhṭhikīm ayuktaḥ kāma-kāreṇa phale sakto nibadhyate

shlok translations →

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि | योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 11||

kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śhuddhaye

shlok translations →

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || 10||

brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ lipyate na sa pāpena padma-patram ivāmbhasā

shlok translations →

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् | पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् || 8|| प्रलपन्विसृजन्गृह्ण्न्नुन्मिषन्निमिषन्नपि | इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || 9||

naiva kiñchit karomīti yukto manyeta tattva-vit paśhyañ śhṛiṇvan spṛiśhañjighrann aśhnangachchhan svapañśhvasan pralapan visṛijan gṛihṇann unmiṣhan nimiṣhann api indriyāṇīndriyārtheṣhu vartanta iti dhārayan

shlok translations →

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रिय: | सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || 7||

yoga-yukto viśhuddhātmā vijitātmā jitendriyaḥ sarva-bhūtātma-bhūtātmā kurvann api na lipyate

shlok translations →

संन्यासस्तु महाबाहो दु:खमाप्तुमयोगत: | योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति || 6||

sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ yoga-yukto munir brahma na chireṇādhigachchhati

shlok translations →

यत्साङ्ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते | एकं साङ्ख्यं च योगं च य: पश्यति स पश्यति || 5||

yat sānkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate ekaṁ sānkhyaṁ cha yogaṁ cha yaḥ paśhyati sa paśhyati

shlok translations →

साङ्ख्ययोगौ पृथग्बाला: प्रवदन्ति न पण्डिता: | एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम् || 4||

sānkhya-yogau pṛithag bālāḥ pravadanti na paṇḍitāḥ ekamapyāsthitaḥ samyag ubhayor vindate phalam

shlok translations →

ज्ञेय: स नित्यसंन्यासी यो न द्वेष्टि न काङ् क्षति | निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते || 3||

jñeyaḥ sa nitya-sannyāsī yo na dveṣhṭi na kāṅkṣhati nirdvandvo hi mahā-bāho sukhaṁ bandhāt pramuchyate

shlok translations →

श्रीभगवानुवाच | संन्यास: कर्मयोगश्च नि:श्रेयसकरावुभौ | तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते || 2||

śhrī bhagavān uvācha sannyāsaḥ karma-yogaśh cha niḥśhreyasa-karāvubhau tayos tu karma-sannyāsāt karma-yogo viśhiṣhyate

shlok translations →

अर्जुन उवाच | संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि | यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् || 1||

arjuna uvācha sannyāsaṁ karmaṇāṁ kṛiṣhṇa punar yogaṁ cha śhansasi yach chhreya etayor ekaṁ tan me brūhi su-niśhchitam

shlok translations →

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥

karmaṇyevādhikāraste mā phaleṣu kadācana। mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi॥

shlok translations →

अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि । कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ॥

akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi | kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi ||

shlok translations →

यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति । तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥

yatkarma kṛtvā kurvaṃśca kariṣyaṃścaiva lajjati । tajjñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam ॥

shlok translations →

धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने। देहश्चितायां परलोकमार्गे कर्मोनुगो गच्छति जीव एकः॥

dhanāni bhūmau paśavaśca goṣṭhe bhāryā gṛhadvāri janaḥ śmaśāne। dehaścitāyāṃ paralokamārge karmonugo gacchati jīva ekaḥ॥

shlok translations →

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥

yonimanye prapadyante śarīratvāya dehinaḥ . sthāṇumanye’nusaṃyanti yathākarma yathāśrutam .. 7...

shlok translations →

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्।।4.15।।

evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ। kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam।।4.15।।

shlok translations →

श्री भगवानुवाच

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्।।3.3।।

śrī bhagavānuvāca

loke'smindvividhā niṣṭhā purā proktā mayānagha। jñānayogena sāṃkhyānāṃ karmayogena yoginām।।3.3।।

shlok translations →

यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ५॥

yathā”darśe tathā”tmani yathā svapne tathā pitṛloke . yathā’psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke

shlok translations →

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥

naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha | yāṃ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅno bhūyānnaciketaḥ praṣṭā || 9||

shlok translations →

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू । ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥

trinaciketastribhiretya sandhim trikarmakrttarati janmamrtyu II brahmajajnam devamidyam viditva nicayyemamm santimatyantameti II

shlok translations →

बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥

bahunamemi prathamo bahunamemi madhyamah . kim svidyamasya kartavyam yanmayadya karisyati

shlok translations →

यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥

yasminruṣṭe bhayaṃ nāsti tuṣṭe naiva dhanāgamaḥ | nigraho’nugraho nāsti sa ruṣṭaḥ kiṃ kariṣyati ||

shlok translations →

जानीयात्प्रेषणे भृत्यान्बान्धवान् व्यसनागमे । मित्रं चापत्तिकालेषु भार्यां च विभवक्षये ॥11ll

Jānīyātprēṣaṇē bhr̥tyānbāndhavān vyasanāgamē. Mitraṁ cāpattikālēṣu bhāryāṁ ca vibhavakṣayē.

shlok translations →

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥

arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca | vañcanaṃ cāpamānaṃ ca matimānna prakāśayet ||

shlok translations →

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् । भोजने चामृतं वारि भोजनान्ते विषापहम् ॥

ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam | bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham ||

shlok translations →

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । शास्त्रपूतं वदेद्वाक्यः मनःपूतं समाचरेत् ॥

dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ pibejjalam | śāstrapūtaṃ vadedvākyaḥ manaḥpūtaṃ samācaret ||

shlok translations →

गुणो भूषयते रूपं शीलं भूषयते कुलम् । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥

guṇo bhūṣayate rūpaṃ śīlaṃ bhūṣayate kulam | prāsādaśikharastho’pi kākaḥ kiṃ garuḍāyate ||

shlok translations →

न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥6ll

Na viśvasētkumitrē ca mitrē cāpi na viśvasēt. Kadācitkupitaṁ mitraṁ sarvaṁ guhyaṁ prakāśayēt.

shlok translations →

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥

yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim | locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati ||

shlok translations →

स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते॥

svayaṃ karma karotyātmā svayaṃ tatphalamaśnute | svayaṃ bhramati saṃsāre svayaṃ tasmādvimucyate||

shlok translations →

श्रोत्रं श्रुतेनैव न कुंडलेन, दानेन पाणिर्न तु कंकणेन। विभाति कायः करुणापराणां, परोपकारैर्न तु चन्दनेन।।

śrotraṃ śrutenaiva na kuṃḍalena, dānena pāṇirna tu kaṃkaṇena| vibhāti kāyaḥ karuṇāparāṇāṃ, paropakārairna tu candanena||

shlok translations →

नीरक्षीरविवेके हंस आलस्यम् त्वम् एव तनुषे चेत्। विश्वस्मिन् अधुना अन्य: कुलव्रतं पालयिष्यति क:।।

nirakshiraviveke hans aalasyam tvam ev tanushe chet। vishvasmin adhunaa any: kulavratan paalayishyati k:।।

shlok translations →

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिशचयः।।

Hato vaa praapsyasi svargam jitvaa vaa bhokshyase mahiim Tasmaaduttishtha kaunteya yuddhaaya krtanischayah

shlok translations →

गौरवं प्राप्यते दानात न तु वित्तस्य संचयात् । स्थितिः उच्चैः पयोदानां पयोधीनाम अधः स्थितिः ॥

gauravaṃ prāpyate dānāta na tu vittasya saṃcayāt | sthitiḥ uccaiḥ payodānāṃ payodhīnāma adhaḥ sthitiḥ ||

shlok translations →

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ। śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ॥

shlok translations →

वाणी रसवती यस्य,यस्य श्रमवती क्रिया। लक्ष्मी : दानवती यस्य,सफलं तस्य जीवितं।।

vāṇī rasavatī yasya,yasya śramavatī kriyā| lakṣmī : dānavatī yasya,saphalaṃ tasya jīvitaṃ||

shlok translations →

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रवि-शन्ति मुखे मृगाः।।

Udyamena hi sidhyanti kaaryaani na manorathaih. Nahi suptasya simhasya pravishanti mukhe mrugaah .

shlok translations →

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते

dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca. kṣaraḥ sarvāṇi bhūtāni kūṭasthō.kṣara ucyatē

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection