100 Shlok on Gyan

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम्। अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥

amantramakṣaraṃ nāsti nāsti mūlamanauṣadham। ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ॥

shlok translations →

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।।

udyamena hi sidhyanti kāryāṇi na manorathaiḥ। na hi suptasya siṃhasya praviśanti mukhe mṛgāḥ।।

shlok translations →

क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं। बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम॥२०- १४॥

kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayaṃ| bahunātra kimuktena kiṃcinnottiṣṭhate mama||20- 14||

shlok translations →

क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः। क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे॥२०- १३॥

kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ| kva cāsti puruṣārtho vā nirupādheḥ śivasya me||20- 13||

shlok translations →

क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं। कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा॥२०- १२॥

kva pravṛttirnirvṛttirvā kva muktiḥ kva ca bandhanaṃ| kūṭasthanirvibhāgasya svasthasya mama sarvadā||20- 12||

shlok translations →

क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा। क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे॥२०- ११॥

kva māyā kva ca saṃsāraḥ kva prītirviratiḥ kva vā| kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me||20- 11||

shlok translations →

क्व चैष व्यवहारो वा क्व च सा परमार्थता। क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा॥२०- १०॥

kva caiṣa vyavahāro vā kva ca sā paramārthatā| kva sukhaṃ kva ca vā dukhaṃ nirvimarśasya me sadā||20- 10||

shlok translations →

क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता। क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे॥२०- ९॥

kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā| kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me||20- 9||

shlok translations →

क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा। क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे॥२०- ८॥

kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā| kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me||20- 8||

shlok translations →

क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं। क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये॥२०- ७॥

kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanaṃ| kva sādhakaḥ kva siddhirvā svasvarūpe’hamadvaye||20- 7||

shlok translations →

क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा। क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये॥२०- ६॥

kva lokaṃ kva mumukṣurvā kva yogī jñānavān kva vā| kva baddhaḥ kva ca vā muktaḥ svasvarūpe’hamadvaye||20- 6||

shlok translations →

क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा। क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा॥२०- ५॥

kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā| kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā||20- 5||

shlok translations →

क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा। क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा॥२०- ४॥

kva prārabdhāni karmāṇi jīvanmuktirapi kva vā| kva tad videhakaivalyaṃ nirviśeṣasya sarvadā||20- 4||

shlok translations →

क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा। क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता॥२०- ३॥

kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā| kva bandha kva ca vā mokṣaḥ svarūpasya kva rūpitā||20- 3||

shlok translations →

क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः। क्व तृप्तिः क्व वितृष्णत्वं गतद्वन्द्वस्य मे सदा॥२०- २॥

kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ| kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā||20- 2||

shlok translations →

जनक उवाच - क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः। क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने॥२०-१॥

janaka uvāca - kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ| kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe niraṃjane||20-1||

shlok translations →

अलं त्रिवर्गकथया योगस्य कथयाप्यलं। अलं विज्ञानकथया विश्रान्तस्य ममात्मनि॥१९- ८॥

alaṃ trivargakathayā yogasya kathayāpyalaṃ| alaṃ vijñānakathayā viśrāntasya mamātmani||19- 8||

shlok translations →

क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं। क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे॥१९- ७॥

kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikaṃ| kva layaḥ kva samādhirvā svamahimni sthitasya me||19- 7||

shlok translations →

क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा। क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे॥१९- ६॥

kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā| kva sthūlaṃ kva ca vā sūkṣmaṃ svamahimni sthitasya me||19- 6||

shlok translations →

क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा। क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे॥१९- ५॥

kva svapnaḥ kva suṣuptirvā kva ca jāgaraṇaṃ tathā| kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me||19- 5||

shlok translations →

क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं त था। क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे॥१९- ४॥

kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ ta thā| kva cintā kva ca vācintā svamahimni sthitasya me||19- 4||

shlok translations →

क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा। क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे॥१९- ३॥

kva bhūtaṃ kva bhaviṣyad vā vartamānamapi kva vā| kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me||19- 3||

shlok translations →

क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे॥१९- २॥

kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā| kva dvaitaṃ kva ca vā’dvaitaṃ svamahimni sthitasya me||19- 2||

shlok translations →

जनक उवाच- तत्त्वविज्ञानसन्दंश- मादाय हृदयोदरात्। ना नाविधपरामर्श- शल्योद्धारः कृतो मया॥१९- १॥

janaka uvāca- tattvavijñānasandaṃśa- mādāya hṛdayodarāt| nā nāvidhaparāmarśa- śalyoddhāraḥ kṛto mayā||19- 1||

shlok translations →

न धावति जनाकीर्णं नारण्यं उपशान्तधीः। यथातथा यत्रतत्र सम एवावतिष्ठते॥१८- १००॥

na dhāvati janākīrṇaṃ nāraṇyaṃ upaśāntadhīḥ, yathātathā yatratatra sama evāvatiṣṭhate

shlok translations →

न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति। नैवोद्विजति मरणे जीवने नाभिनन्दति॥१८- ९९॥

na prīyate vandyamāno nindyamāno na kupyati, naivodvijati maraṇe jīvane nābhinandati

shlok translations →

मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः। समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम्॥१८- ९८॥

mukto yathāsthitisvasthaḥ kṛtakartavyanirvṛtaḥ, samaḥ sarvatra vaitṛṣṇyānna smaratyakṛtaṃ kṛtam

shlok translations →

विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान्। जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः॥१८- ९७॥

vikṣepeʼpi na vikṣiptaḥ samādhau na samādhimān, jāḍyeʼpi na jaḍo dhanyaḥ pāṇḍityeʼpi na paṇḍitaḥ

shlok translations →

न सुखी न च वा दुःखी न विरक्तो न संगवान्। न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन॥१८- ९६॥

na sukhī na ca vā duḥkhī na virakto na saṃgavān, na mumukṣurna vā muktā na kiṃcinnna ca kiṃcana

shlok translations →

ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः। सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः॥१८- ९५॥

jñaḥ sacintoʼpi niścintaḥ sendriyoʼpi nirindriyaḥ, subuddhirapi nirbuddhiḥ sāhaṃkāroʼnahaṅkṛtiḥ

shlok translations →

सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च। जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे॥१८- ९४॥

suptoʼpi na suṣuptau ca svapneʼpi śayito na ca, jāgareʼpi na jāgarti dhīrastṛptaḥ pade pade

shlok translations →

आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना। अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते॥१८- ९३॥

ātmaviśrāntitṛptena nirāśena gatārtinā, antaryadanubhūyeta tat kathaṃ kasya kathyate

shlok translations →

क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः। निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः॥१८- ९२॥

kva svācchandyaṃ kva saṃkocaḥ kva vā tattvaviniścayaḥ, nirvyājārjavabhūtasya caritārthasya yoginaḥ

shlok translations →

भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते। भावेषु गलिता यस्य शोभनाशोभना मतिः॥१८- ९१॥

bhikṣurvā bhūpatirvāpi yo niṣkāmaḥ sa śobhate, bhāveṣu galitā yasya śobhanāśobhanā matiḥ

shlok translations →

जानन्नपि न जानाति पश्यन्नपि न पश्यति। ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते॥१८- ९०॥

jānannapi na jānāti paśyannapi na paśyati, bruvann api na ca brūte koʼnyo nirvāsanādṛte

shlok translations →

सर्वत्रानवधानस्य न किंचिद् वासना हृदि। मुक्तात्मनो वितृप्तस्य तुलना केन जायते॥१८- ८९॥

sarvatrānavadhānasya na kiṃcid vāsanā hṛdi, muktātmano vitṛptasya tulanā kena jāyate

shlok translations →

निर्ममः शोभते धीरः समलोष्टाश्मकांचनः। सुभिन्नहृदयग्रन्थि- र्विनिर्धूतरजस्तमः॥१८- ८८॥

nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāṃcanaḥ, subhinnahṛdayagranthi- rvinirdhūtarajastamaḥ

shlok translations →

अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः। असक्तः सर्वभावेषु केवलो रमते बुधः॥१८- ८७॥

akiṃcanaḥ kāmacāro nirdvandvaśchinnasaṃśayaḥ, asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ

shlok translations →

पततूदेतु वा देहो नास्य चिन्ता महात्मनः। स्वभावभूमिविश्रान्ति- विस्मृताशेषसंसृतेः॥१८- ८६॥

patatūdetu vā deho nāsya cintā mahātmanaḥ, svabhāvabhūmiviśrānti- vismṛtāśeṣasaṃsṛteḥ

shlok translations →

तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः। स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः॥१८- ८५॥

tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ, svacchandaṃ carato deśān yatrastamitaśāyinaḥ

shlok translations →

निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च। निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः॥१८- ८४॥

niḥsnehaḥ putradārādau niṣkāmo viṣayeṣu ca, niścintaḥ svaśarīreʼpi nirāśaḥ śobhate budhaḥ

shlok translations →

धीरो न द्वेष्टि संसारमा- त्मानं न दिदृक्षति। हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति॥१८- ८३॥

dhīro na dveṣṭi saṃsāramā- tmānaṃ na didṛkṣati, harṣāmarṣavinirmukto na mṛto na ca jīvati

shlok translations →

न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति। समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति॥१८- ८२॥

na śāntaṃ stauti niṣkāmo na duṣṭamapi nindati, samaduḥkhasukhastṛptaḥ kiṃcit kṛtyaṃ na paśyati

shlok translations →

नैव प्रार्थयते लाभं नालाभेनानुशोचति। धीरस्य शीतलं चित्तम- मृतेनैव पूरितम्॥१८- ८१॥

naiva prārthayate lābhaṃ nālābhenānuśocati, dhīrasya śītalaṃ cittama- mṛtenaiva pūritam

shlok translations →

न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि। बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन॥१८- ८०॥

na svargo naiva narako jīvanmuktirna caiva hi, bahunātra kimuktena yogadṛṣṭyā na kiṃcana

shlok translations →

क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा। अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः॥१८- ७९॥

kva dhairyaṃ kva vivekitvaṃ kva nirātaṃkatāpi vā, anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ

shlok translations →

क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन। निर्विकारस्य धीरस्य निरातंकस्य सर्वदा॥१८- ७८॥

kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana, nirvikārasya dhīrasya nirātaṃkasya sarvadā

shlok translations →

ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत्। नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन॥१८- ७७॥

jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt, nāpnotyavasaraṃ karmaṃ vaktumeva na kiṃcana

shlok translations →

मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढतां। निर्विकल्पो बहिर्यत्नाद- न्तर्विषयलालसः॥१८- ७६॥

mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatāṃ, nirvikalpo bahiryatnāda- ntarviṣayalālasaḥ

shlok translations →

निरोधादीनि कर्माणि जहाति जडधीर्यदि। मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात्॥१८- ७५॥

nirodhādīni karmāṇi jahāti jaḍadhīryadi, manorathān pralāpāṃśca kartumāpnotyatatkṣaṇāt

shlok translations →

अक्षयं गतसन्ताप- मात्मानं पश्यतो मुनेः। क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा॥१८- ७४॥

akṣayaṃ gatasantāpa- mātmānaṃ paśyato muneḥ, kva vidyā ca kva vā viśvaṃ kva dehoʼhaṃ mameti vā

shlok translations →

बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते। निर्ममो निरहंकारो निष्कामः शोभते बुधः॥१८- ७३॥

buddhiparyantasaṃsāre māyāmātraṃ vivartate, nirmamo nirahaṃkāro niṣkāmaḥ śobhate budhaḥ

shlok translations →

स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः। क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता॥१८- ७२॥

sphuratoʼnantarūpeṇa prakṛtiṃ ca na paśyataḥ, kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā

shlok translations →

शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः। क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा॥१८- ७१॥

śuddhasphuraṇarūpasya dṛśyabhāvamapaśyataḥ, kva vidhiḥ kva vairāgyaṃ kva tyāgaḥ kva śamoʼpi vā

shlok translations →

भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी। अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति॥१८- ७०॥

bhramabhṛtamidaṃ sarvaṃ kiṃcinnāstīti niścayī, alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati

shlok translations →

महदादि जगद्द्वैतं नाममात्रविजृंभितं। विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते॥१८- ६९॥

mahadādi jagaddvaitaṃ nāmamātravijṛṃbhitaṃ, vihāya śuddhabodhasya kiṃ kṛtyamavaśiṣyate

shlok translations →

बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः। भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः॥१८- ६८॥

bahunātra kimuktena jñātatattvo mahāśayaḥ, bhogamokṣanirākāṃkṣī sadā sarvatra nīrasaḥ

shlok translations →

स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः। अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते॥१८- ६७॥

sa jayatyarthasaṃnyāsī pūrṇasvarasavigrahaḥ, akṛtrimoʼnavacchinne samādhiryasya vartate

shlok translations →

क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं। आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा॥१८- ६६॥

kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanaṃ, ākāśasyeva dhīrasya nirvikalpasya sarvadā

shlok translations →

स एव धन्य आत्मज्ञः सर्वभावेषु यः समः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः॥१८- ६५॥

sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ, paśyan śṛṇvan spṛśan jighrann aśnannistarṣamānasaḥ

shlok translations →

सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः। न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि॥१८- ६४॥

sarvāraṃbheṣu niṣkāmo yaścared bālavan muniḥ, na lepastasya śuddhasya kriyamāṇoʼpi karmaṇi

shlok translations →

भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा। भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी॥१८- ६३॥

bhāvanābhāvanāsaktā dṛṣṭirmūḍhasya sarvadā, bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī

shlok translations →

परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते। देहे विगलिताशस्य क्व रागः क्व विरागता॥१८- ६२॥

parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate, dehe vigalitāśasya kva rāgaḥ kva virāgatā

shlok translations →

निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते। प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी॥१८- ६१॥

nivṛttirapi mūḍhasya pravṛtti rupajāyate, pravṛttirapi dhīrasya nivṛttiphalabhāginī

shlok translations →

स्वभावाद्यस्य नैवार्ति- र्लोकवद् व्यवहारिणः। महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते॥१८- ६०॥

svabhāvādyasya naivārti- rlokavad vyavahāriṇaḥ, mahāhṛda ivākṣobhyo gatakleśaḥ sa śobhate

shlok translations →

सुखमास्ते सुखं शेते सुखमायाति याति च। सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः॥१८- ५९॥

sukhamāste sukhaṃ śete sukhamāyāti yāti ca, sukhaṃ vakti sukhaṃ bhuṃkte vyavahāreʼpi śāntadhīḥ

shlok translations →

अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः। कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः॥१८- ५८॥

akurvannapi saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ, kurvannapi tu kṛtyāni kuśalo hi nirākulaḥ

shlok translations →

कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः। शून्याकारा निराकारा निर्विकारा निरामयाः॥१८- ५७॥

kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ, śūnyākārā nirākārā nirvikārā nirāmayāḥ

shlok translations →

सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते। तस्याश्चर्यदशां तां तादृशा एव जानते॥१८- ५६॥

santuṣṭoʼpi na santuṣṭaḥ khinnoʼpi na ca khidyate, tasyāścaryadaśāṃ tāṃ tādṛśā eva jānate

shlok translations →

भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिक्कृतो योगी न याति विकृतिं मनाक्॥१८- ५५॥

bhṛtyaiḥ putraiḥ kalatraiśca dauhitraiścāpi gotrajaiḥ, vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk

shlok translations →

श्रोत्रियं देवतां तीर्थम- ङ्गनां भूपतिं प्रियं। दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना॥१८- ५४॥

śrotriyaṃ devatāṃ tīrthama- ṅganāṃ bhūpatiṃ priyaṃ, dṛṣṭvā saṃpūjya dhīrasya na kāpi hṛdi vāsanā

shlok translations →

विलसन्ति महाभोगै- र्विशन्ति गिरिगह्वरान्। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः॥१८- ५३॥

vilasanti mahābhogai- rviśanti girigahvarān, nirastakalpanā dhīrā abaddhā muktabuddhayaḥ

shlok translations →

उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते। न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा॥१८- ५२॥

ucchṛṃkhalāpyakṛtikā sthitirdhīrasya rājate, na tu saspṛhacittasya śāntirmūḍhasya kṛtrimā

shlok translations →

अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा। तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः॥१८- ५१॥

akartṛtvamabhoktṛtvaṃ svātmano manyate yadā, tadā kṣīṇā bhavantyeva samastāścittavṛttayaḥ

shlok translations →

स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परं। स्वातंत्र्यान्निर्वृतिं गच्छेत्- स्वातंत्र्यात् परमं पदम्॥१८- ५०॥

svātaṃtryātsukhamāpnoti svātaṃtryāllabhate paraṃ, svātaṃtryānnirvṛtiṃ gacchet- svātaṃtryāt paramaṃ padam

shlok translations →

यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्॥१८- ४९॥

yadā yatkartumāyāti tadā tatkurute ṛjuḥ, śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat

shlok translations →

वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचार- मौदास्यं वा प्रपश्यति॥१८- ४८॥

vastuśravaṇamātreṇa śuddhabuddhirnirākulaḥ, naivācāramanācāra- maudāsyaṃ vā prapaśyati

shlok translations →

न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः। पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम्॥१८- ४७॥

na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ, paśyan śṛṇvan spṛśan jighrannaśnannāste yathāsukham

shlok translations →

निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः। पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः॥१८- ४६॥

nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ, palāyante na śaktāste sevante kṛtacāṭavaḥ

shlok translations →

विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये॥१८- ४५॥

viṣayadvīpino vīkṣya cakitāḥ śaraṇārthinaḥ, viśanti jhaṭiti kroḍaṃ nirodhaikāgrasiddhaye

shlok translations →

मुमुक्षोर्बुद्धिरालंब- मन्तरेण न विद्यते। निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा॥१८- ४४॥

mumukṣorbuddhirālaṃba- mantareṇa na vidyate, nirālaṃbaiva niṣkāmā buddhirmuktasya sarvadā

shlok translations →

शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः। न तु जानन्ति संमोहा- द्यावज्जीवमनिर्वृताः॥१८- ४३॥

śuddhamadvayamātmānaṃ bhāvayanti kubuddhayaḥ, na tu jānanti saṃmohā- dyāvajjīvamanirvṛtāḥ

shlok translations →

भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः। उभयाभावकः कश्चिद् एवमेव निराकुलः॥१८- ४२॥

bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvakoparaḥ, ubhayābhāvakaḥ kaścid evameva nirākulaḥ

shlok translations →

क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै। स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः॥१८- ४१॥

kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai, svārāmasyaiva dhīrasya sarvadāsāvakṛtrimaḥ

shlok translations →

क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते। धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम्॥१८- ४०॥

kvātmano darśanaṃ tasya yad dṛṣṭamavalaṃbate, dhīrāstaṃ taṃ na paśyanti paśyantyātmānamavyayam

shlok translations →

न शान्तिं लभते मूढो यतः शमितुमिच्छति। धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः॥१८- ३९॥

na śāntiṃ labhate mūḍho yataḥ śamitumicchati, dhīrastattvaṃ viniścitya sarvadā śāntamānasaḥ

shlok translations →

निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः। एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः॥१८- ३८॥

nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ, etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ

shlok translations →

मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति। अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक्॥१८- ३७॥

mūḍho nāpnoti tad brahma yato bhavitumicchati, anicchannapi dhīro hi parabrahmasvarūpabhāk

shlok translations →

नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा। धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः॥१८- ३६॥

nāpnoti karmaṇā mokṣaṃ vimūḍhoʼbhyāsarūpiṇā, dhanyo vijñānamātreṇa muktastiṣṭhatyavikriyaḥ

shlok translations →

शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयं। आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः॥१८- ३५॥

śuddhaṃ buddhaṃ priyaṃ pūrṇaṃ niṣprapaṃcaṃ nirāmayaṃ, ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ

shlok translations →

अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिं। तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः॥१८- ३४॥

aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtiṃ, tattvaniścayamātreṇa prājño bhavati nirvṛtaḥ

shlok translations →

एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं। धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः॥१८- ३३॥

ekāgratā nirodho vā mūḍhairabhyasyate bhṛśaṃ, dhīrāḥ kṛtyaṃ na paśyanti suptavatsvapade sthitāḥ

shlok translations →

तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढतां। अथवा याति संकोचम- मूढः कोऽपि मूढवत्॥१८- ३२॥

tattvaṃ yathārthamākarṇya mandaḥ prāpnoti mūḍhatāṃ, athavā yāti saṃkocama- mūḍhaḥ koʼpi mūḍhavat

shlok translations →

निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते। निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते॥१८- ३१॥

nirdhyātuṃ ceṣṭituṃ vāpi yaccittaṃ na pravartate, nirnimittamidaṃ kiṃtu nirdhyāyeti viceṣṭate

shlok translations →

नोद्विग्नं न च सन्तुष्ट- मकर्तृ स्पन्दवर्जितं। निराशं गतसन्देहं चित्तं मुक्तस्य राजते॥१८- ३०॥

nodvignaṃ na ca santuṣṭa- makartṛ spandavarjitaṃ, nirāśaṃ gatasandehaṃ cittaṃ muktasya rājate

shlok translations →

यस्यान्तः स्यादहंकारो न करोति करोति सः। निरहंकारधीरेण न किंचिदकृतं कृतम्॥१८- २९॥

yasyāntaḥ syādahaṃkāro na karoti karoti saḥ, nirahaṃkāradhīreṇa na kiṃcidakṛtaṃ kṛtam

shlok translations →

असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः। निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः॥१८- २८॥

asamādheravikṣepān na mumukṣurna cetaraḥ, niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ

shlok translations →

नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः। न कल्पते न जाति न शृणोति न पश्यति॥१८- २७॥

nāvicārasuśrānto dhīro viśrāntimāgataḥ, na kalpate na jāti na śṛṇoti na paśyati

shlok translations →

अतद्वादीव कुरुते न भवेदपि बालिशः। जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते॥१८- २६॥

atadvādīva kurute na bhavedapi bāliśaḥ, jīvanmuktaḥ sukhī śrīmān saṃsarannapi śobhate

shlok translations →

कृतं देहेन कर्मेदं न मया शुद्धरूपिणा। इति चिन्तानुरोधी यः कुर्वन्नपि करोति न॥१८- २५॥

kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā, iti cintānurodhī yaḥ kurvannapi karoti na

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection