94 Shlok on Tantra

देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते। महाभैरवदेवोऽयं पतिर्यः परमः शिवः॥९४॥

Devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate| Mahābhairavadevo'yaṁ patiryaḥ paramaḥ śivaḥ||94||

shlok translations →

इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम्। इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम्॥९३॥

Iti śaktitrayaṁ nāthe svātantryāparanāmakam| Icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam||93||

shlok translations →

निरावरणमाभाति भात्यावृतनिजामकः। आवृतानावृतो भाति बहुधा भात्याबृतनिजात्मकः॥९२॥

Nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ| Āvṛtānāvṛto bhāti bahudhā bhedasaṅgamāt||92||

shlok translations →

एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम्। केन नाम न रूपेण भासते परमेश्वरः॥९१॥

Evaṁ svātantryapūrṇatvādatidurghaṭakāryayam| Kena nāma na rūpeṇa bhāsate parameśvaraḥ||91||

shlok translations →

तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः। दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया॥९०॥

Tadatrāpi tadīyena svātantryeṇopakalpitaḥ| Dūrāsannādiko bhedaścitsvātantryavyapekṣayā||90||

shlok translations →

परं शिवं तु व्रजति भैरवाख्यं जपादपि। तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः॥८९॥

Paraṁ śivaṁ tu vrajati bhairavākhyaṁ japādapi| Tatsvarūpaṁ japaḥ prokto bhāvābhāvapadacyutaḥ||89||

shlok translations →

कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात्। ध्यायते परमं ध्येयं गमागमपदे स्थितम्॥८८॥

Kalmaṣakṣīṇamanasā smṛtimātranirodhanāt| Dhyāyate paramaṁ dhyeyaṁ gamāgamapade sthitam||88||

shlok translations →

बुद्धिभेदास्तथा भावाः सञ्ज्ञाः कर्माण्यनेकशः। एष रामो व्यापकोऽत्र शिवः परमकारणम्॥८७॥

Buddhibhedāstathā bhāvāḥ sañjñāḥ karmāṇyanekaśaḥ| Eṣa rāmo vyāpako'tra śivaḥ paramakāraṇam||87||

shlok translations →

गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे। धावनं प्लवनं चैव आयासः शक्तिवेदनम्॥८६॥

Gatiḥ sthānaṁ svapnajāgradunmeṣaṇanimeṣaṇe| Dhāvanaṁ plavanaṁ caiva āyāsaḥ śaktivedanam||86||

shlok translations →

ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति। ऊर्ध्वं त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः॥८५॥

Grāmadharmavṛttiruktastasya sarvaṁ prasiddhyati| Ūrdhvaṁ tyaktvādho viśetsa rāmastho madhyadeśagaḥ||85||

shlok translations →

स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति। विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः॥८४॥

Svasthāne vartanaṁ jñeyaṁ draṣṭṛtvaṁ vigatāvṛti| Viviktavastukathitaśuddhavijñānanirmalaḥ||84||

shlok translations →

आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः। प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः॥८३॥

Ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ| Prakāśāvasthitaṁ jñānaṁ bhāvābhāvādimadhyataḥ||83||

shlok translations →

हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम्। सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम्॥८२॥

Hṛdisthaṁ sarvadehasthaṁ svabhāvasthaṁ susūkṣmakam| Sāmūhyaṁ caiva tattvānāṁ grāmaśabdena kīrtitam||82||

shlok translations →

तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान्। आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते॥८१॥

Tattvagrāmasya sarvasya dharmaḥ syādanapāyavān| Ātmaiva hi svabhāvātmetyuktaṁ śrītriśiromate||81||

shlok translations →

महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः। अकलौ सकलश्चेति शिवस्यैव विभूतयः॥८०॥

Mahāmantreśamantreśamantrāḥ śivapurogamāḥ| Akalau sakalaśceti śivasyaiva vibhūtayaḥ||80||

shlok translations →

जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि। तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः॥७९॥

Jāgratsvapnasuṣuptānyatadatītāni yānyapi| Tānyapyamuṣya nāthasya svātantryalaharībharaḥ||79||

shlok translations →

सृष्टिस्थितितिरोधानसंहारानुग्रहादि च। तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम्॥७८॥

Sṛṣṭisthititirodhānasaṁhārānugrahādi ca| Turyamityapi devasya bahuśaktitvajṛmbhitam||78||

shlok translations →

बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान्। कलातत्त्वपुराणाणुपदादिर्भेदविस्तरः॥७७॥

Bahuśaktitvamasyoktaṁ śivasya yadato mahān| Kalātattvapurāṇāṇupadādirbhedavistaraḥ||77||

shlok translations →

रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम्। विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम्॥७६॥

Rasādyanadhyakṣatve'pi rūpādeva yathā tarum| Vikalpo vetti tadvattu nādabindvādinā śivam||76||

shlok translations →

अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम्। क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः॥७५॥

Avijñāya śivaṁ dīkṣā kathamityatra cottaram| Kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ||75||

shlok translations →

श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम्। अनुभावो विकल्पोऽपि मानसो न मनः शिवे॥७४॥

Śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam| Anubhāvo vikalpo'pi mānaso na manaḥ śive||74||

shlok translations →

तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा। शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः॥७३॥

Tasmādyena mukhenaiṣa bhātyanaṁśo'pi tattathā| Śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ||73||

shlok translations →

शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते। स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु॥७२॥

Śivaścāluptavibhavastathā sṛṣṭo'vabhāsate| Svasaṁvinmātṛmakure svātantryādbhāvanādiṣu||72||

shlok translations →

स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत्। शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी॥७१॥

Svaśaktyudrekajanakaṁ tādātmyādvastuno hi yat| Śaktistadapi devyevaṁ bhāntyapyanyasvarūpiṇī||71||

shlok translations →

न चासौ परमार्थेन न किञ्चिद्भासनादृते। नह्यस्ति किञ्चित्तच्छक्तितद्वद्भेदोऽपि वास्तवः॥७०॥

Na cāsau paramārthena na kiñcidbhāsanādṛte| Nahyasti kiñcittacchaktitadvadbhedo'pi vāstavaḥ||70||

shlok translations →

मातृकॢप्ते हि देवस्य तत्र तत्र वपुष्यलम्। को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव॥६९॥

Mātṛkḷpte hi devasya tatra tatra vapuṣyalam| Ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva||69||

shlok translations →

शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम्। तेनाद्वयः स एवापि शक्तिमत्परिकल्पने॥६८॥

Śaktiśca nāma bhāvasya svaṁ rūpaṁ mātṛkalpitam| Tenādvayaḥ sa evāpi śaktimatparikalpane||68||

shlok translations →

तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः। बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता॥६७॥

Tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ| Bahuśaktitvamapyasya tacchaktyaivāviyuktatā||67||

shlok translations →

न चास्य विभुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते। एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते॥६६॥

Na cāsya vibhutādyo'yaṁ dharmo'nyonyaṁ vibhidyate| Eka evāsya dharmo'sau sarvākṣepeṇa vartate||66||

shlok translations →

उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः। जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम्॥६५॥

Uktaṁ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ| Jaladarpaṇavattena sarvaṁ vyāptaṁ carācaram||65||

shlok translations →

विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम्। अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च॥६४॥

Viśvākṛtitve devasya tadetaccopalakṣaṇam| Anavacchinnatārūḍhāvavacchedalaye'sya ca||64||

shlok translations →

यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते। व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः॥६३॥

Yo yadātmakatāniṣṭhastadbhāvaṁ sa prapadyate| Vyomādiśabdavijñānātparo mokṣo na saṁśayaḥ||63||

shlok translations →

भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च। बिन्दुनादादिसम्भिन्नः षड्विधः शिव उच्यते॥६२॥

Bhuvanaṁ vigraho jyotiḥ khaṁ śabdo mantra eva ca| Bindunādādisambhinnaḥ ṣaḍvidhaḥ śiva ucyate||62||

shlok translations →

विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः। ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके॥६१॥

Viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ| Tato'sya bahurūpatvamuktaṁ dīkṣottarādike||61||

shlok translations →

नियता नेति स विभुर्नित्यो विश्वाकृइतिः शिवः। विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः॥६०॥

Niyatā neti sa vibhurnityo viśvākṛitiḥ śivaḥ| Vibhutvātsarvago nityabhāvādādyantavarjitaḥ||60||

shlok translations →

परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः। अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः॥५९॥

Parasya tadapekṣatvātsvatantro'yamataḥ sthitaḥ| Anapekṣasya vaśino deśakālākṛtikramāḥ||59||

shlok translations →

कामिके तत एवोक्तं हेतुवादविवर्जितम्। तस्य देवातिदेवस्य परापेक्षा न विद्यते॥५८॥

Kāmike tata evoktaṁ hetuvādavivarjitam| Tasya devātidevasya parāpekṣā na vidyate||58||

shlok translations →

अपह्नुतौ साधने वा वस्तूनांआद्यमीदृशम्। यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते॥५७॥

Apahnutau sādhane vā vastūnāṁādyamīdṛśam| Yattatra ke pramāṇānāmupapattyupayogite||57||

shlok translations →

सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते। ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते॥५६॥

Sarvāpahnavahevākadharmāpyevaṁ hi vartate| Jñānamātmārthamityetanneti māṁ prati bhāsate||56||

shlok translations →

प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते। तेषामपि परो जीवः स एव परमेश्वरः॥५५॥

Pramāṇānyapi vastūnāṁ jīvitaṁ yāni tanvate| Teṣāmapi paro jīvaḥ sa eva parameśvaraḥ||55||

shlok translations →

प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते। अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः॥५४॥

Prakāśo nāma yaścāyaṁ sarvatraiva prakāśate| Anapahnavanīyatvāt kiṁ tasminmānakalpanaiḥ||54||

shlok translations →

अवस्तुतापि भावानां चमत्कारैकगोचरा। यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि॥५३॥

Avastutāpi bhāvānāṁ camatkāraikagocarā| Yatkuḍyasadṛśī neyaṁ dhīravastvetadityapi||53||

shlok translations →

ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः। नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा॥५२॥

Jñeyasya hi paraṁ tattvaṁ yaḥ prakāśātmakaḥ śivaḥ| Nahyaprakāśarūpasya prākāśyaṁ vastutāpi vā||52||

shlok translations →

विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत्। इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः॥५१॥

Vikalpayuktacittastu piṇḍapātācchivaṁ vrajet| Itarastu tadaiveti śāstrasyātra pradhānataḥ||51||

shlok translations →

बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम्। तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने॥५०॥

Bauddhājñānanivṛttau tu vikalponmūlanāddhruvam| Tadaiva mokṣa ityuktaṁ dhātrā śrīmanniśāṭane||50||

shlok translations →

देहसद्भावपर्यन्तमात्मभावो यतो धियि। देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः॥४९॥

Dehasadbhāvaparyantamātmabhāvo yato dhiyi| Dehānte'pi na mokṣaḥ syātpauruṣājñānahānitaḥ||49||

shlok translations →

दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि। धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि सम्भवेत्॥४८॥

Dīkṣayā galite'pyantarajñāne pauruṣātmani| Dhīgatasyānivṛttatvādvikalpo'pi hi sambhavet||48||

shlok translations →

तथाविधावसायात्मबौद्धविज्ञानसम्पदे। शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम्॥४७॥

Tathāvidhāvasāyātmabauddhavijñānasampade| Śāstrameva pradhānaṁ yajjñeyatattvapradarśakam||47||

shlok translations →

ज्ञानाज्ञानगतं चैतद्द्वित्वं स्वायम्भुवे रुरौ। मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः॥४६॥

Jñānājñānagataṁ caitaddvitvaṁ svāyambhuve rurau| Mataṅgādau kṛtaṁ śrīmatkheṭapālādidaiśikaiḥ||46||

shlok translations →

दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका। तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता॥४५॥

Dīkṣāpi bauddhavijñānapūrvā satyaṁ vimocikā| Tena tatrāpi bauddhasya jñānasyāsti pradhānatā||45||

shlok translations →

बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम्। विलीयते तदा जीवन्मुक्तिः करतले स्थिता॥४४॥

Bauddhajñānena tu yadā bauddhamajñānajṛmbhitam| Vilīyate tadā jīvanmuktiḥ karatale sthitā||44||

shlok translations →

तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि। तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्॥४३॥

Tatra dīkṣādinā pauṁsnamajñānaṁ dhvaṁsi yadyapi| Tathāpi taccharīrānte tajjñānaṁ vyajyate sphuṭam||43||

shlok translations →

विकस्वराविकल्पात्मज्ञानौचित्येन यावता। तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च॥४२॥

Vikasvarāvikalpātmajñānaucityena yāvatā| Tadbauddhaṁ yasya tatpauṁsnaṁ prāgvatpoṣyaṁ ca poṣṭṛ ca||42||

shlok translations →

क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः। विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम्॥४१॥

Kṣīṇe tu paśusaṁskāre puṁsaḥ prāptaparasthiteḥ| Vikasvaraṁ tadvijñānaṁ pauruṣaṁ nirvikalpakam||41||

shlok translations →

धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम्। बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृ च॥४०॥

Dhīrjāyate tadā tādṛgjñānamajñānaśabditam| Bauddhaṁ tasya ca tatpauṁsnaṁ poṣaṇīyaṁ ca poṣṭṛ ca||40||

shlok translations →

अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी। षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा॥३९॥

Ahamitthamidaṁ vedmītyevamadhyavasāyinī| Ṣaṭkañcukābilāṇūtthapratibimbanato yadā||39||

shlok translations →

सङ्कोचिदृक्क्रियारूपं तत्पशोरविकल्पितम्। तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः॥३८॥

Saṅkocidṛkkriyārūpaṁ tatpaśoravikalpitam| Tadajñānaṁ na buddhyaṁśo'dhyavasāyādyabhāvataḥ||38||

shlok translations →

तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यथ। स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम्॥३७॥

Tatra puṁso yadajñānaṁ malākhyaṁ tajjamapyatha| Svapūrṇacitkriyārūpaśivatāvaraṇātmakam||37||

shlok translations →

ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः। द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने॥३६॥

Jñānājñānasvarūpaṁ yaduktaṁ pratyekamapyadaḥ| Dvidhā pauruṣabauddhatvabhidoktaṁ śivaśāsane||36||

shlok translations →

यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम्। अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम्॥३५॥

Yattu jñeyasatattvasya jñānaṁ sarvātmanojjhitam| Avacchedairna tatkutrāpyajñānaṁ satyamuktidam||35||

shlok translations →

तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः। अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः॥३४॥

Tasmānmukto'pyavacchedādavacchedāntarasthiteḥ| Amukta eva muktastu sarvāvacchedavarjitaḥ||34||

shlok translations →

रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः। इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः॥३३॥

Rāgādyakaluṣo'smyantaḥśūnyo'haṁ kartṛtojjhitaḥ| Itthaṁ samāsavyāsābhyāṁ jñānaṁ muñcati tāvataḥ||33||

shlok translations →

यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम्। तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम्॥३२॥

Yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam| Taduttarottaraṁ jñānaṁ tattatsaṁsāraśāntidam||32||

shlok translations →

स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽतुच्छोऽपि कश्चन। न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते॥३१॥

Svatantrātmātiriktastu tuccho'tuccho'pi kaścana| Na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate||31||

shlok translations →

द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते। तत एव समुच्छेद्यमित्यावृत्त्या निरूपितम्॥३०॥

Dvaitaprathā tadajñānaṁ tucchatvādbandha ucyate| Tata eva samucchedyamityāvṛttyā nirūpitam||30||

shlok translations →

द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा। ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते॥२९॥

Dvitīyena tu sūtreṇa kriyāṁ vā karaṇaṁ ca vā| Bruvatā tasya cinmātrarūpasya dvaitamucyate||29||

shlok translations →

चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम्। अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने॥२८॥

Caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam| Anākṣiptaviśeṣaṁ sadāha sūtre purātane||28||

shlok translations →

चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः। संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः॥२७॥

Caitanyamātmā jñānaṁ ca bandha ityatra sūtrayoḥ| Saṁśleṣetarayogābhyāmayamarthaḥ pradarśitaḥ||27||

shlok translations →

अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम्। ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम्॥२६॥

Ato jñeyasya tattvasya sāmastyenāprathātmakam| Jñānameva tadajñānaṁ śivasūtreṣu bhāṣitam||26||

shlok translations →

अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः। स हि लोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः॥२५॥

Ajñānamiti na jñānābhāvaścātiprasaṅgataḥ| Sa hi loṣṭādike'pyasti na ca tasyāsti saṁsṛtiḥ||25||

shlok translations →

विशेषणेन बुद्धिस्थे संसारोत्तरकालिके। सम्भावनां निरस्यैतदभावे मोक्षमब्रवीत्॥२४॥

Viśeṣaṇena buddhisthe saṁsārottarakālike| Sambhāvanāṁ nirasyaitadabhāve mokṣamabravīt||24||

shlok translations →

मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम्। इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे॥२३॥

Malamajñānamicchanti saṁsārāṅkurakāraṇam| Iti proktaṁ tathā ca śrīmālinīvijayottare||23||

shlok translations →

इह तावत्समस्तेषु शास्त्रेषु परिगीयते। अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम्॥२२॥

Iha tāvatsamasteṣu śāstreṣu parigīyate| Ajñānaṁ saṁsṛterheturjñānaṁ mokṣaikakāraṇam||22||

shlok translations →

श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसङ्कोचम्। अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः॥२१॥

Śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṅkocam| Abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ||21||

shlok translations →

अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या। त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति॥२०॥

Abhinavaguptasya kṛtiḥ seyaṁ yasyoditā gurubhirākhyā| Trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti||20||

shlok translations →

अतोऽत्रान्तर्गतं सर्वं सम्प्रदायोज्झितैर्बुधैः। अदृष्टं प्रकटीकुर्मो गुरुनाथाज्ञया वयम्॥१९॥

Ato'trāntargataṁ sarvaṁ sampradāyojjhitairbudhaiḥ| Adṛṣṭaṁ prakaṭīkurmo gurunāthājñayā vayam||19||

shlok translations →

दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः। तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम्॥१८॥

Daśāṣṭādaśavasvaṣṭabhinnaṁ yacchāsanaṁ vibhoḥ| Tatsāraṁ trikaśāstraṁ hi tatsāraṁ mālinīmatam||18||

shlok translations →

न तदस्तीह यन्न श्रीमालिनीविजयोत्तरे। देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः॥१७॥

Na tadastīha yanna śrīmālinīvijayottare| Devadevena nirdiṣṭaṁ svaśabdenātha liṅgataḥ||17||

shlok translations →

श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकाङ्घ्रियुगलाद्गुरुसन्ततिर्या। बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोऽभिनवगुप्त इदं करोति॥१६॥

Śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṅghriyugalādgurusantatiryā| Bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo'bhinavagupta idaṁ karoti||16||

shlok translations →

इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः। अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम्॥१५॥

Ityahaṁ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ| Arthito racaye spaṣṭāṁ pūrṇārthāṁ prakriyāmimām||15||

shlok translations →

सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा। अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते॥१४॥

Santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā| Anuttaraṣaḍardhārthakrame tvekāpi nekṣyate||14||

shlok translations →

जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शम्भुनाथ एकः। यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः॥१३॥

Jayatājjagaduddhṛtikṣamo'sau bhagavatyā saha śambhunātha ekaḥ| Yadudīritaśāsanāṁśubhirme prakaṭo'yaṁ gahano'pi śāstramārgaḥ||13||

shlok translations →

यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः। स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः॥१२॥

Yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ| Sa śrīcukhulako diśyādiṣṭaṁ me gururuttamaḥ||12||

shlok translations →

तदास्वादभरावेशबृंहितां मतिषट्पदीम्। गुरोर्लक्ष्मणगुप्तस्य नादसम्मोहिनीं नुमः॥११॥

Tadāsvādabharāveśabṛṁhitāṁ matiṣaṭpadīm| Gurorlakṣmaṇaguptasya nādasammohinīṁ numaḥ||11||

shlok translations →

श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः। जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः॥१०॥

Śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ| Jayanti saṁvidāmodasandarbhā dikprasarpiṇaḥ||10||

shlok translations →

जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः। तदपरमूर्तिर्भगवान्महेश्वरो भूतिराजश्च॥९॥

Jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ| Tadaparamūrtirbhagavānmaheśvaro bhūtirājaśca||9||

shlok translations →

त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः। पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः॥८॥

Traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ| Pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ||8||

shlok translations →

रागारुणं ग्रन्थिबिलावकीर्णं यो जालमातानवितानवृत्ति। कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः॥७॥

Rāgāruṇaṁ granthibilāvakīrṇaṁ yo jālamātānavitānavṛtti| Kalombhitaṁ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ||7||

shlok translations →

तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव। देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम्॥६॥

Taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitireka eva| Devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatānmama saṁvidabdhim||6||

shlok translations →

स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः। तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम्॥५॥

Svātantryaśaktiḥ kramasaṁsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ| Tadeva devītrayamantarāstāmanuttaraṁ me prathayatsvarūpam||5||

shlok translations →

दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत्। स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम्॥४॥

Dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṁ sphurat| Stājjñānaśūlaṁ satpakṣavipakṣotkartanakṣamam||4||

shlok translations →

नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृतेः। प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम्॥३॥

Naumi devīṁ śarīrasthāṁ nṛtyato bhairavākṛteḥ| Prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm||3||

shlok translations →

नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम्। मातृमानप्रमेयांशशूलाम्बुजकृतास्पदां॥२॥

Naumi citpratibhāṁ devīṁ parāṁ bhairavayoginīm| Mātṛmānaprameyāṁśaśūlāmbujakṛtāspadāṁ||2||

shlok translations →

विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः। तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात्॥१॥

Vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ| Tadubhayayāmalasphuritabhāvavisargamayaṁ hṛdayamanuttarāmṛtakulaṁ mama saṁsphuratāt||1||

shlok translations →

Explore brah.ma

Create an Impact!

Keep Brah.ma Alive and Thriving

or Connect on Social

Soulful Sanatan Creations

Explore our Spiritual Products & Discover Your Essence
Best Sellers

Best Sellers

Discover Our Best-Selling Dharmic T-Shirts
Sanatani Dolls

Sanatani Dolls

A new life to stories and sanatan wisdom to kids
Dharmic Products

Dharmic Products

Products for enlightment straight from kashi
Sanskrit T-shirts

Sanskrit T-shirts

Explore Our Collection of Sanskrit T-Shirts
Yoga T-shirts

Yoga T-shirts

Find Your Inner Zen with our Yoga Collection